पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
नृसिहप्रसादे

तथा--

“नास्तिको वा विक्रमो वा सङ्कर्णस्तस्करोऽपि वा ।
नान्यत्तु कारणं दाने योगिष्याह प्रजापतिः ।
पितरस्तस्य तुष्यन्ति सुवृटेनेव कर्षकाः ।
पुत्रो वाऽप्यथवा पौत्रो ध्यानिनं यस्तु भोजयेत् ।
यतिस्तु सर्वविप्राणां सर्वेषामग्रधृग्भवेत्" इति ।
केचिद् गुणत्तवरा ब्रह्मपुराणे दर्शिताः—
चतुर्दशाना विद्यानामेकस्या अपि पारगः ।
यथावद्वर्तमानश्च सव ते पङ्क्तपावनाः ।।
ये तु भाष्यविदः केचिन् ये च व्याकरणे रताः ।
अधीयानाः पुराण च धर्मशास्त्रमथापि वा ।
अक्रोधनाः क्षान्तिपरास्तान् आत्रेषु निमन्त्रयेत्” इति ।

तथा--

बार्हस्पत्य नीतिशास्त्रं शब्दविद्या च वेत्ति यः ।
इतिहासपुराणैश्च यः पवित्रीकृतः सदा ।
अकृत्यमपि कुर्वाणः स पवित्रशतादरः ।
बहुनात्र किमुक्तेन इतिहासपुराणवित् ॥
अथर्वशिरसोऽध्येता तावुभौ पितृभिः पुरा ।
तपः कृत्वा तु योगानु प्रार्थितौ पितृकर्मणि इति ॥

वृद्धशातातप --

‘‘यस्य गृहेऽश्नाति उदकं वा पिबेद्यदि ।
कृतं तेन मह कृत्य तारितं च कुलत्रयम् ।