पृष्ठम्:तन्त्रवार्तिकम्.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायके कथन पादः । ९९५ न च षष्व्यक्तसंबन्धात्सामिवेन प्रधानतां ॥ यत्तु दिट्ठियमपूर्वं भोजनादिषु कल्पिप्तम् । पुरुषार्थक्रियद्वारं तदर्थं तप्रतीयते । न चेद्यचरणमुचरयित्रर्थे येन भोजनादिसमत्वं प्रतिप द्यत । स्वरूपेण पुनर्भङ्गित्वाहुद्विवदेव संस्कारार्थम्॥ एव चावेदमूनवान्न धर्मनियमार्थता । यक्त। शब्दस्तुतेर्वक्तं न चस्याः शास्त्रता खयम् । तदुक्तं प्रयोगशास्त्रमिति चेन्नसंनियमादिति। नचि व्याकरणादीन वेदत्वेन स्वतन्त्रता । ।१ पुरुषधीनवृत्तेश्च सापेक्षस्याप्रमाणता । सर्वत्र चि पै|रुषेयाद्वचनादेवमयं पुरुषो वेदेति प्रत्ययस्तेन कर्मभिप्रायप्रकाशनमात्रोपयुक्तवद्याकरण।नैव शब्दगतसा ध्वसाधुविभागः प्रतीयते ॥ न च स्मृत्यन्तरं किं चिद्दष्टं तत्कार्यगोचरम् । दृढं श्रुत्यनुमानं स्याद्यनपनयनादिवत् ॥ प्रायेण मन्त्रैतमवसिष्ठादिप्रणीताः सम।नेष्वर्थेषु धर्मसं इता। वर्तन्ते । तेनाविगनतभ्य एव भृतयः स्वनुमाना। न च व्याकरणस्य ताभिः समानार्थत्वम् । परस्वरेण चाचय्यं वितवचनाः स्थितः । सुत्रघात्तिकभाव्येषु किं तत्राध्यवसीयताम् ।। न तामसूत्रकारेण किं चिदुक्तं प्रयोजनम् ।। कथं चैतावति शून्ये स्यात्प्रयोजनविस्मृतिः | येष्वपि तद्भन्थेषु विस्पष्टान्यादित रारभ्य प्रयोजनानि ज्ञाः यन्ते । न चैष अवणग्रणधारणेषु मशग्वेदस्मेष्वपि जि