ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ३१

विकिस्रोतः तः
← अध्यायः ३० ब्रह्मवैवर्तपुराणम्
अध्यायः ३१
वेदव्यासः
अध्यायः ३२ →

यम उवाच ।।
हरिसेवां विना साध्वि न लभेत्कर्मखण्डनम् ।।
शुभकर्म्म स्वर्गबीजं नरकं च कुकर्म्मतः ।। १ ।।
पुंश्चल्यन्नं च यो भुंक्ते वेश्यान्नं च पतिव्रते ।।
तां व्रजेत्तु द्विजो यो हि कालसूत्रं प्रयाति सः ।। २ ।।
शतवर्षं कालसूत्रे स्थित्वा शूद्रो भवेद्ध्रुवम् ।।
तत्र जन्मनि रोगी च ततः शुद्धो भवेद्द्विजः ।। ।। ३ ।।
पतिव्रता चैकपत्नी द्वितीये कुलटा स्मृता ।।
तृतीये धर्षिणी ज्ञेया चतुर्थे पुंश्चली स्मृता ।। ४ ।।
वेश्या च पञ्चमे षष्ठे युग्मी च परिकीर्तिता ।।
अत ऊर्ध्वं महावेश्या साऽस्पृश्या सर्वजातिषु ।। ५ ।।
यो द्विजः कुलटां गच्छेद्धर्षिणीं पुंश्चलीमपि ।।
वेश्य युग्मीं महावेश्यामवटोदं प्रयाति सः ।। ६ ।।
शताब्दं कुलटागामी धृष्टागामी चतुर्गुणम् ।।
षड्गुणं पुंश्चलीगामी वेश्यागामी गुणाष्टकम् ।। ७ ।।
युग्मीगामी दशगुणं वसेत्तत्र न संशयः ।।
महावेश्याकामुकश्च ततः शतगुणं वसेत् ।। ८ ।।
तदा हि सर्वगामी चेत्येवमाह पितामहः ।।
तत्रैव यातनां भुङ्क्ते यमदूतेन ताडितः ।।९।।
तित्तिरिः कुलटागामी धृष्टागामी च वायसः।।
कोकिलः पुंश्चलीगामी वेश्यागामी वृकस्तथा ।। 2.31.१० ।।
युग्मीगामी सूकरश्च सप्तजन्मसु भारते ।।
महावेश्याकामुकश्च श्मशाने शाल्मलिस्तरुः ।। ११ ।।
यो भुंक्ते ज्ञानहीनश्च ग्रहणे चन्द्रसूय्यर्योः ।।
अरुन्तुदं स यात्येव चन्द्रमानाब्दमेव च ।। १२ ।।
ततो भवेन्मानवस्स्यादुदरव्याधिसंयुतः ।।
गुल्मयुक्तश्च काणश्च दन्तहीनस्ततः शुचिः ।। १३ ।।
वाक्प्रदत्तां हि कन्यां च यश्चान्यस्मै ददाति च ।।
स वसेत्पांशुभोगे च तद्भोजी च शताब्दकम् ।।१४।।
दत्तापहारी यः साध्वि पाशवेष्टं शताब्दकम् ।।
निवसेच्छरशय्यायां यमदूतेन ताडितः।।१५।।
न पूजयेद्यो हि भक्त्या शिवलिङ्गं च पार्थिवम् ।।
स याति शूलिनः कोपाच्छूलप्रोतं सुदारुणम् ।। १६ ।।
स्थित्वा शताब्दं तत्रैव श्वापदः सप्तजन्मसु ।।
ततो भवेद्देवलश्च सप्तजन्मस्वतः शुचिः ।। १७ ।।
करोति दण्डं यो विप्रे यद्भयात्कम्पते द्विजः ।।
प्रकम्पने वसेत्सोऽपि विप्रलोमाब्दमेव च ।।१८।।
प्रकोपवदना कोपात्स्वामिनं या च पश्यति ।।
कटूक्तिं तं च वदति याति चोल्कामुखं च सा ।। १९ ।।
उल्कां ददाति वक्त्रे च सततं यमकिङ्करः ।।
दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम् ।। 2.31.२० ।।
ततो भवेन्मानवी च विधवा सप्तजन्मसु ।।
भुक्त्वा दुःखं च वैधव्यं व्याधिं भुक्त्वा ततः शुचिः ।।२१।।
या ब्राह्मणी शूद्रभोग्या साऽन्धकूपं प्रयाति च।।
तप्तशौचोदके ध्वान्ते तदाहारा दिवानिशम् ।। २२ ।।
निवसेदतिसन्तप्ता यमदूतेन ताडिता ।।
शौचोदके निमग्ना च यावदिन्द्राश्चतुर्दश ।। २३ ।।
काकी जन्मसहस्राणि शतजन्मानि सूकरी ।।
कुक्कुटी शतजन्मानि शृगाली सप्तजन्मसु ।।२४।।
पारावती सप्तजनौ वानरी सप्तजन्मसु ।।
ततो भवेत्सा चण्डाली सर्वभोग्या च भारते।।२५।।
ततो भवेच्च रजकी यक्ष्मग्रस्ता च पुंश्चली।।
ततः कुष्ठयुता तैलकारी शुद्धा भवेत्ततः ।। २६ ।।
वेश्या वसेद्वेधने च युग्मी वै दण्डताडने ।।
जालबन्धे महावेश्या कुलटा देहचूर्णके ।। २७ ।।
स्वैरिणी दलने चैव धृष्टा वै शोषणे तथा ।।
निवसेद्यातनायुक्ता यमदूतेन ताडिता ।। २८ ।।
विण्मूत्रभक्षणं तत्र यावन्मन्वन्तरं सति।।
ततो भवेद्विट्कृमिश्च वर्षलक्षं ततः शुचिः ।। २९ ।।
ब्राह्मणो ब्राह्मणीं गच्छेत्क्षत्त्रियामपि क्षत्रियः ।।
वैश्यो वैश्यां च शूद्रां च शूद्रो वाऽपि व्रजेद्यदि ।। 2.31.३० ।।
स्ववर्णपरदारी च कषं याति तया सह ।।
भुक्त्वा कषायतप्तोदं निवसेद्द्वादशाब्दकम् ।। ३१ ।।
ततो विप्रो भवेच्छुद्धश्चैवं च क्षत्रियादयः ।।
योषितश्चापि शुध्यन्तीत्येवमाह पितामहः ।। ३२ ।।
क्षत्रियो ब्राह्मणीं गच्छेद्वैश्यो वाऽपि पतिव्रते ।।
मातृगामी भवेत्सोऽपि शूर्पं च नरकं व्रजेत् ।। ३३ ।।
शूर्पाकारैश्च कृमिभिर्ब्राह्मण्या सह भक्षितः ।।
प्रतप्तमूत्रभोजी च यमदूतेन ताडितः ।। ३४ ।।
तत्रैव यातनां भुंक्ते यावदिन्द्राश्चतुर्दश ।।
सप्तजन्मसु वाराहश्छागलश्च ततः शुचिः ।। ३९ ।।
करे धृत्वा च तुलसीं प्रतिज्ञां यो न पालयेत् ।।
मिथ्या वा शपथं कुर्य्यात्स च ज्वालामुखं व्रजेत् ।। ३६ ।।
गङ्गातोयं करे धृत्वा प्रतिज्ञां यो न पालयेत् ।।
शिलां च देवप्रतिमां स च ज्वालामुखं व्रजेत् ।। ३७ ।।
दत्त्वा च दक्षिणं हस्तं प्रतिज्ञां यो न पालयेत् ।।
स्थित्वा देवगृहे वाऽपि स च ज्वालामुखं व्रजेत् ।। ३८ ।।
स्पृष्ट्वा च ब्राह्मणं गां च वह्निं विष्णुसमं सति ।।
न पालयेत्प्रतिज्ञां च स च ज्वालामुखं व्रजेत् ।। ३९ ।।
मित्रद्रोही कृतघ्नश्च यो हि विश्वासघातकः ।।
मिथ्यासाक्ष्यप्रदश्चैव स च ज्वालामुखं व्रजेत् ।। 2.31.४० ।।
एते तत्र वसन्त्येव यावदिन्द्राश्चतुर्दश ।।
यथाऽङ्गारप्रदग्धाश्च यमदूतैश्च ताडिताः ।। ४१ ।।
चण्डालस्तुलसीस्पर्शी सप्तजन्मस्वतः शुचिः ।।
म्लेच्छो गंगाजलस्पर्शी पञ्चजन्मस्वतः शुचिः ।। ४२।।
शिलास्पर्शी विट्कृमिश्च सप्तजन्मसु सुन्दरि ।।
अर्च्चास्पर्शी व्रणकृमिस्सप्तजन्मस्वतः शुचिः ।। ४३ ।।
दक्षहस्तप्रधाता च सर्पस्स्यात्सप्तजन्मसु ।।
ततो भवेद्धस्तहीनो मानवश्च ततः शुचिः ।। ४४ ।।
मिथ्यावादी देवगृहे देवलः सप्तजन्मसु ।।
विप्रादिस्पर्शकारी च सोऽग्रदानी भवेद्ध्रुवम् ।। ४५ ।।
ततो भवन्ति मूकास्ते बधिराश्च त्रिजन्मसु ।।
भार्य्याहीना वंशहीना बुद्धिहीनास्ततः शुचिः ।। ४६ ।।
मित्रद्रोही च न कुलः कृतघ्नश्चापि गण्डकः ।।
विश्वासघाती व्याघ्रश्च सप्तजन्मसु भारते ।। ४७ ।।
मिथ्यासाक्ष्यप्रदश्चैव भल्लूकः सप्तजन्मसु ।।
पूर्वान्सप्त परान्सप्त पुरुषान्हन्ति चात्मनः ।। '४८ ।।
नित्यक्रियाविहीनश्च जडत्वेन युतो द्विजः ।।
यस्यानास्था वेदवाक्ये मन्दं हसति संतमम्।। ।। ४९ ।।
व्रतोपवासहीनश्च सद्वाक्यपरिनिंदकः ।।
जिह्मे जिह्मो वसेत्सोऽपि शताब्दं च हिमोदके ।। 2.31.५० ।।
जलजंतुर्भवेत्सोऽपि शतजन्मक्रमेण च ।।
ततो नानाप्रकारा च मत्स्यजातिस्ततः शुचिः ।। ५१ ।।
यो वा धनस्यापहारं देवाब्रह्मणयोश्चरेत् ।।
पातयित्वा स्वपुरुषान्दश पूर्वान्दशापरान् ।। ५२ ।।
स्वयं याति च धूमांधं धूमध्वांतसमन्वितम् ।।
धूमक्लिष्टो धूमभोजी वसेत्तत्र चतुर्युगम् ।। ।। ५३ ।।
ततो मूषकजातिश्च शतजन्मानि भारते ।।
ततो नानाविधाः पक्षिजातयः कृमिजातयः ।। ५४ ।।
ततो नानाविधा वृक्षजातयश्च ततो नरः ।।
भार्याहीनो वंशहीनः शबरो व्याधिसंयुतः।। ५५ ।।
ततो भवेत्स्वर्णकारः सुवर्णस्य वणिक्तथा ।।
ततो यवनसेवी च ब्राह्मणो गणकस्ततः ।। ५६ ।।
विप्रो दैवज्ञोपजीवी वैद्यजीवी चिकित्सकः ।।
व्यापारी लोहलाक्षादे रसादेर्विक्रयी च यः ।। ।। ५७ ।।
स याति नागवेष्टं च नागैर्वेष्टित एव च ।।
वसेत्स्वलोममानाब्दं तत्र वै नागदंशितः ।। ५८ ।।
ततो भवेत्स गणको वैद्यो वै सप्तजन्मसु ।।
गोपश्च कर्म्मकारश्च शङ्खकारस्ततः शुचिः ।। ५९ ।।
प्रसिद्धानि च कुण्डानि कथितानि पतिव्रते ।।
अन्यानि चाप्रसिद्धानि तत्र क्षुद्राणि सन्ति वै ।। 2.31.६० ।।
सन्ति पातकिनस्तेषु स्वकर्मफलभोगिनः ।।
भ्रमंति तावत्संसारे किं भूयः श्रोतुमिच्छसि ।।६१।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने कर्मविपाके पापिनां कुण्डनिर्णयो नामैकत्रिंशत्तमोऽध्यायः ।। ३१ ।।