ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ ब्रह्मवैवर्तपुराणम्
अध्यायः १८
वेदव्यासः
अध्यायः १९ →

नारायण उवाच ।।
श्रीकृष्णं मनसा ध्यात्वा राजा कृष्णपरायणः ।।
ब्राह्मे मुहूर्त्ते चोत्थाय पुष्पतल्पान्मनोहरात् ।।१।।
रात्रिवासः परित्यज्य स्नात्वा मङ्गलवारिणा ।।
धौते च वाससी धृत्वा कृत्वा तिलकमुज्ज्वलम् ।।२।।
चकाराह्निकमावश्यमभीष्टगुरुवन्दनम् ।।
दध्याज्यं मधु लाजांश्च सोऽपश्यद्वस्तु मङ्गलम् ।। ३ ।।
रत्नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम् ।।
ब्राह्मणेभ्यो ददौ भक्त्या यथानित्यं च नारद ।। ४ ।।
अमूल्यरत्नं यत्किञ्चिन्मुक्तामाणिक्यहीरकम् ।।
ददौ विप्राय गुरवे यात्रामङ्गलहेतवे ।। ५ ।।
गजरत्नं चाश्वरत्नं धेनुरत्नं मनोहरम् ।।
ददौ सर्वं दरिद्राय विप्रार्थं मङ्गलाय च ।। ६ ।।
कोशागारसहस्रं च नगराणां त्रिलक्षकम् ।।
ग्रामाणां शतकोटिं च ब्राह्मणेभ्यो ददौ मुदा ।। ७ ।।
पुत्रं कृत्वा च राजेन्द्रं सुचन्द्रं दानवेषु च ।।
पुत्रे समर्प्य भार्यां च राज्यं वै सर्वसम्पदम् ।। ८ ।।
प्रजानुचरसंघं च कोशौघं वाहनादिकम् ।।
स्वयं सन्नाहयुक्तश्च धनुष्पाणिर्बभूव ह ।। ९ ।।
भृत्यद्वारा क्रमेणैव स चक्रे सैन्यसंचयम् ।।
अश्वानां च त्रिलक्षेण पञ्चलक्षेण हस्तिनाम् ।। ।। 2.18.१० ।।
रथानामयुतेनैव धानुष्काणां त्रिकोटिभिः ।।
त्रिकोटिभिश्चर्मिणां च शूलिनां च त्रिकोटिभिः ।। ११ ।।
कृता सेनाऽपरिमिता दानवेन्द्रेण नारद ।।
यस्यां सेनापतिश्चैव युद्धशास्त्रविशारदः ।। १२ ।।
महारथः स विज्ञेयो रथिनां प्रवरो रणे ।।
त्रिलक्षाक्षौहिणी सेनापतिं कृत्वा नराधिपः।।१३।।
त्रिंशदक्षौहिणीवाद्यभाण्डौघं च चकार सः ।।
बहिर्बभूव शिबिरान्मनसा श्रीहरिं स्मरन्।।१४।।
रत्नेन्द्रसारखचितं विमानं ह्यारुरोह सः ।।
गुरुवर्गान्पुरस्कृत्य प्रययौ शङ्करान्तिकम् ।। १५ ।।
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ।।
सिद्धाश्रमं च सिद्धानां सिद्धिक्षेत्रं च नामतः ।।१६।।
कपिलस्य तपस्थानं पुण्यक्षेत्रं च भारते ।।
पश्चिमोदधिपूर्वे च मलयस्य च पश्चिमे।।१७।।
श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे ।।
पञ्चयोजनविस्तीर्णा दैर्घ्ये शतगुणा तथा ।।
शाश्वती जलपूर्णा च पुष्पभद्रानदी शुभा ।। १८ ।।
लवणोदप्रिया भार्य्या शश्वत्सौभाग्यसंयुता ।।
शुद्धस्फटिकसङ्काशा भारते च सुपुण्यदा ।।१९।।
शरावतीमिश्रिता च निर्गता सा हिमालयात्।।
गोमन्तं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ।।2.18.२०।।
तत्र गत्वा शंखचूडो लुलोके चन्द्रशेखरम् ।।
वटमूले समासीनं सूर्य्यकोटिसमप्रभम् ।। २१ ।।
कृत्वा योगासने स्थित्वा मुद्रायुक्तं च सस्मितम् ।।
शुद्धस्फटिक सङ्काशं ज्वलन्तं ब्रह्मतेजसा ।। २२ ।।
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं वरम् ।।
तप्तकाञ्चनवर्णाभं जटाजालं च बिभ्रतम् ।। २३ ।।
त्रिनेत्रं पञ्चवक्त्रं च नागयज्ञोपवीतिनम् ।।
मृत्युञ्जयं कालमृत्युं विश्वमृत्युकरं परम् ।। २४ ।।
भक्तमृत्युहरं शान्तं गौरीकान्तं मनोरमम् ।।
तपसां फलदातारं दातारं सर्वसम्पदाम् ।। २५ ।।
आशुतोषं प्रसन्नास्यं भक्तानुग्रहकारकम् ।।
विश्वनाथं विश्वरूपं विश्वबीजं च विश्वजम् ।। २६ ।।
विश्वम्भरं विश्ववरं विश्वसंहारकारणम् ।।
कारणं कारणानां च नरकार्णवतारणम् ।। २७ ।।
ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ।।
अवरुह्य विमानाच्च स दृष्ट्वा दानवेश्वरः ।। २८ ।।
सर्वैः सार्द्धं भक्तियुक्तः शिरसा प्रणनाम सः ।।
वामतो भद्रकालीं च स्कन्दं तत्पुरतः स्थितम् ।। २९ ।।
आशिषं च ददौ तस्मै काली स्कन्दश्च शङ्करः ।।
उत्तस्थुर्दानवं दृष्ट्वा सर्वे नन्दीश्वरादयः ।।2.18.३०।।
परस्परं च सम्भाषां ते चकुस्तत्र साम्प्रतम्।।
राजा कृत्वा च सम्भाषामुवास शिवसन्निधौ ।।३१।।
प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह ।। ३२ ।।
श्रीमहादेव उवाच ।।
विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ।।
मरीचिस्तस्य पुत्रश्च वैष्णवश्चापि धार्मिकः ।। ३३ ।।
कश्यपश्चापि तत्पुत्रो धर्मिष्ठश्च प्रजापतिः ।।
दक्षः प्रीत्या ददौ तस्मै भक्त्या कन्यास्त्रयोदश ।। ३४ ।।
तास्वेका च दनुः साध्वी तत्सौभाग्येन वर्द्धिता ।।
चत्वारिंशद्दनोः पुत्रा दानवास्तेजसोज्ज्वलाः ।। ३५ ।।
तेष्वेको विप्रचित्तिश्च महाबलपराक्रमः ।।
तत्पुत्रो धार्मिको दम्भो विष्णुभक्तो जितेन्द्रियः ।। ३६ ।।
जजाप परमं मन्त्रं पुष्करे लक्षवत्सरम् ।।
शुकाचार्य्यं गुरुं कृत्वा कृष्णस्य परमात्मनः ।। ३७ ।।
तदा त्वां तनयं प्राप परं कृष्णपरायणम् ।।
पुरा त्वं पार्षदो गोपो गोपेष्वष्टसु धार्मिकः ।। ३८ ।।
अधुना राधिकाशापाद्भारते दानवेश्वरः ।।
आब्रह्मस्तम्बपर्यन्तं भ्रमं मेने च वैष्णवः ।। ३९ ।।
सालोक्यसार्ष्टिसारूप्यसामीप्यैक्यं हरेरपि ।।
दीयमानं न गृह्णन्ति वैष्णवाः सेवनं विना।।2.18.४०।।
ब्रह्मत्वममरत्वं वा तुच्छं मेने च वैष्णवः ।।
इन्द्रत्वं वा कुबेरत्वं न मेने गणनासु च ।। ४१ ।।
कृष्णभक्तस्य ते किं वा देवानां विषये भ्रमे ।।
देहि राज्यं च देवानां मत्प्रीतिं कुरु भूमिप ।। ४२ ।।
सुखं स्वराज्ये त्वं तिष्ठ देवास्सन्तु स्वके पदे ।।
अलं भ्रातृविरोधेन सर्वे कश्यपवंशजाः ।। ४३ ।।
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।।
ज्ञातिद्रोहस्य पापस्य कलां नार्हन्ति षोडशीम् ।। ४४ ।।
स्वसम्पदां च हानिं च यदि राजेन्द्र मन्यसे ।।
सर्वावस्थासु समता केषां याति च सर्वदा।।४५।।
ब्रह्मणश्च तिरोभावो लये प्राकृतिके सति ।।
आविर्भावः पुनस्तस्य प्रभवेदीश्वरेच्छया।। ।। ४६ ।।
ज्ञानं बुद्धिश्च तपसा स्मृतिर्लोकस्य निश्चितम् ।।
करोति सृष्टिं ज्ञानेन स्रष्टा सोऽपि क्रमेण च ।।४७।।
परिपूर्णतमो धर्मः सत्ये सत्याश्रयः सदा ।।
सोऽपि त्रिभागस्त्रेतायां द्विभागो द्वापरे स्मृतः ।। ४८ ।।
एकभागः कलेः पूर्वे तद्ध्रासश्च क्रमेण च ।।
कलामात्रं कलेः शेषे कुह्वां चन्द्रकला यथा ।। ४९ ।।
यादृक्तेजो रवेर्ग्रीष्मे न तादृक्शिशिरे पुनः ।।
दिने च यादृङ् मध्याह्ने सायंप्रातर्न तत्समम् ।। 2.18.५० ।।
उदयं याति कालेन बाल्यतां च क्रमेण च ।।
प्रकाण्डतां च तत्पश्चात्कालेऽस्तं पुनरेव सः ।। ५१ ।।
दिने प्रच्छन्नतां याति काले वै दुर्दिने घने ।।
राहुग्रस्ते कम्पितश्च पुनरेव प्रसन्नताम् ।। ५२ ।।
परिपूर्णतमश्चन्द्रः पूर्णिमायां च यादृशः।। ।
तादृशो न भवेन्नित्यं क्षयं याति दिनेदिने ।।५३।।
पुनः स पुष्टतां याति परकुह्वा दिनेदिने ।।
सम्पद्युक्तः शुक्लपक्षे कृष्णे म्लानश्च यक्ष्मणा ।। ५४ ।।
राहुग्रस्ते दिने म्लानो दुर्दिने निबिडे घने ।।
काले चन्द्रो भवेच्छुद्धो भ्रष्टश्रीः कालभेदके ।। ५५ ।।
भविष्यति बलिश्चेन्द्रो भ्रष्टश्रीः सुतलेऽधुना ।।
कालेन पृथ्वी सस्याढ्या सर्वाधारा वसुन्धरा ।। ५६ ।।
काले जले निमग्ना सा तिरोभूता विपद्गता ।।
काले नश्यन्ति विश्वानि प्रभवन्त्येव कालतः ।। ९७ ।।
चराचराश्च कालेन नश्यन्ति प्रभवन्ति च ।।
ईश्वरस्यैव समता कृष्णस्य परमात्मनः ।। ५८ ।।
अहं मृत्युञ्जयो यस्मादसंख्यं प्राकृतं लयम् ।।
अदृश्यं चापि पश्यामि वारं वारं पुनः पुनः ।। ।। ५९ ।।
स च प्रकृतिरूपश्च स एव पुरुषः स्मृतः ।।
स चात्मा सर्वजीवश्च नानारूपधरः परः ।। 2.18.६० ।।
करोति सततं यो हि तन्नामगुणकीर्त्तनम् ।।
कालं मृत्युं स जयति जन्म रोगं जरां भयम् ।। ६१ ।।
स्रष्टा कृतो विधिस्तेन पाता विष्णुः कृतो भवे ।।
अहं कृतश्च संहर्त्ता वयं विषयिणो यतः ।।६२।।
कालाग्निरुद्रं संहारे नियुज्य विषये नृप ।।
अहं करोमि सततं तन्नामगुणकीर्त्तनम् ।। ।। ६३ ।।
तेन मृत्युञ्जयोऽहं च ज्ञानेनानेन निर्भयः ।।
मृत्युर्मत्तो भयाद्याति वैनतेयादिवोरगः ।। ६४ ।।
इत्युक्त्वा स च सर्वेशः सर्वज्ञः सर्वभावनः ।।
विररामाथ शर्वश्च सभामध्ये च नारद ।। ६९ ।।
राजा तद्वचनं श्रुत्वा प्रशशंस पुनः पुनः ।।
उवाच सुंदरं देवं परं विनयपूर्वकम् ।। ६६ ।।
शंखचूड उवाच ।।
त्वया यत्कथितं नाथ सर्वं सत्यं च नानृतम् ।।
तथाऽपि किञ्चिद्यत्सत्यं श्रूयतां मन्निवेदनम् ।। ६७ ।।
ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना त्रयम् ।।
गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः ।। ६८ ।।
मया समुद्धृतं सर्वमैश्वर्य्यं विक्रमेण च ।।
सुतलाच्च समुद्धर्तुं नालं सोऽपि गदाधरः ।।६९ ।।
सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ।।
शुम्भादयश्चासुरा वै कथं देवैर्निपातिताः ।। 2.18.७० ।।
पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ।।
क्लेशभाजो वयं तत्र तैः सर्वफलभाजनैः।। ।। ७१ ।।
क्रीडाभाण्डमिदं विश्वं कृष्णस्य परमात्मनः ।।
यदा ददाति यस्मै स तस्यैश्वर्यं भवेत्तदा ।। ७२ ।।
देवदानवयोर्वादः शश्वन्नैमित्तिकः सदा ।।
पराजयो जयस्तेषां कालेऽस्माकं क्रमेण च ।। ७३ ।।
तत्रावयोर्विरोधे च गमनं निष्फलं तव ।।
सम सम्बन्धिनोर्बन्ध्वोरीश्वरस्य महात्मनः ।। ७४ ।।
जायते महती लज्जा स्पर्द्धाऽस्माभिः सहाधुना ।।
ततोऽधिका च समरे कीर्त्ति हानिः पराजये ।। ७५ ।।
शंखचूडवचः श्रुत्वा प्रहस्याह त्रिलोचनः ।।
यथोचितं सुमधुरमत्युग्रं दानवेश्वरम् ।। ७६ ।।
श्रीमहादेव उवाच ।।
युष्माभिः सह युद्धं मे ब्रह्मवंशसमुद्भवैः ।।
का लज्जा महती राजन्नकीर्तिर्वा पराजये ।। ७७ ।।
युद्धमादौ हरेरेव मधुना कैटभेन च ।।
हिरण्यकशिपोश्चैव सह तेनात्मना नृप ।। ७८ ।।
हिरण्याक्षस्य युद्धं च पुनस्तेन गदाभृता ।।
त्रिपुरैः सह युद्धं च मया चापि पुरा कृतम् ।। ७९ ।।
सर्वेश्वर्य्याः सर्वमातुः प्रकृत्याश्च बभूव ह ।।
सह शुम्भादिभिः पूर्वं समरं परमाद्भुतम् ।। 2.18.८० ।।
पार्षदप्रवरस्त्वं च कृष्णस्य परमात्मनः ।।
ये ये हताश्च ते दैत्या नहि केऽपि त्वया समाः।। ८१ ।।
का लज्जा महती राजन्मम युद्धे त्वया सह ।।
सुराणां शरणस्यैव प्रेषितस्य हरेरहो ।। ८२ ।।
देहि राज्यं च देवानां वाग्व्यये किं प्रयोजनम् ।।
युद्धं मा कुरु मत्सार्द्धमिति मे निश्चितं वचः ।। ८३ ।।
इत्युक्त्वा शंकरस्तत्र विरराम च नारद ।।
उत्तस्थौ शंखचूडश्च स्वामान्यैः सह सत्वरः ।। ८४ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे नारदनारायणसंवादे द्वितीये प्रकृतिखण्डे तुलत्युपाख्याने शिव शंखचूडसंवादेऽष्टादशोऽध्यायः ।। १८ ।।