ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः २१

विकिस्रोतः तः
← अध्यायः २० ब्रह्मवैवर्तपुराणम्
अध्यायः २१
वेदव्यासः
अध्यायः २२ →

नारद उवाच ।।
ते देवा ब्रह्मशापेन निःश्रीका केन वा प्रभो ।।
बभूवुस्तद्रहस्यं च गोपनीयं सुदुर्लभम् ।। १ ।।
कथं वा प्रापुरेते तां कमलां जगतां प्रसूम् ।।
किं चकार महेन्द्रश्च तद्भवान्वक्तुमर्हति ।। २ ।।
नारायण उवाच ।।
गजेन्द्रेण पराभूतो रम्भया च सुमन्दधीः ।।
भ्रष्टश्रीर्दैन्ययुक्तश्च स जगामामरावतीम् ।। ।। ३ ।।
तां ददर्श निरानन्दो निरानन्दां पुरीं मुने ।।
दैन्यग्रस्तां बन्धुहीनां वैरिवर्गैः समाकुलाम् ।। ४ ।।
इति श्रुत्वा दूतमुखाज्जगाम गुरुमन्दिरम् ।।
तेन देवगणैः सार्द्धं जगाम ब्रह्मणः सभाम् ।। ५ ।।
गत्वा ननाम तं शक्रः सुरैः सार्द्धं तथा गुरुः ।।
तुष्टाव वेदवाक्यैश्च स्तोत्रेणापि च संयतः ।। ६ ।।
प्रवृत्तिं कथयामास वाक्पतिस्तं प्रजापतिम् ।।
श्रुत्वा ब्रह्मा नम्रवक्त्रः प्रवक्तुमुपचक्रमे ।। ७ ।।
ब्रह्मोवाच ।। मत्प्रपौत्रोऽसि देवेन्द्र शश्वद्राजञ्छ्रिया ज्वलन् ।।
लक्ष्मीसमशचीभर्त्ता परस्त्रीलोलुपः सदा ।। ८ ।।
गौतमस्याभिशापेन भगांगः सुरसंसदि ।।
पुनर्लज्जाविहीनस्त्वं परस्त्रीरतिलोलुपः ।। ९ ।।
यः परस्त्रीषु निरतस्तस्य श्री वा कुतो यशः ।।
स च निन्द्यः पापयुक्तः शश्वत्सर्वसभासु च ।। १० ।।
नैवेद्यं श्रीहरेरेव दत्तं दुर्वाससा च ते ।।
गजमूर्ध्नि त्वया न्यस्तं रम्भयाऽऽहृतचेतसा ।। ११ ।।
क्व सा रम्भा सर्वभोग्या क्वाधुना त्वं श्रिया हतः ।।
सर्वसौख्यप्रदात्री त्वां गता त्यक्त्वा क्षणेन सा ।। १२ ।।
वेश्या सश्रीकमिच्छन्ती निःश्रीकं न च चञ्चला ।।
नवं नवं प्रार्थयन्ती परिनिन्द्य पुरातनम् ।। १३ ।।
यद्गतं तद्गतं वत्स निष्पन्नं न निवर्त्तते ।।
भज नारायणं भक्त्या पद्मायाः प्राप्तिहेतवे ।।१४।।
इत्युक्त्वा तं जगत्स्रष्टुः स्तोत्रं च कवचं ददौ ।।
नारायणस्य मन्त्रं च नारायणपरायणः ।।१५।।
स तैः सार्द्धं च गुरुणा ह्यजपन्मन्त्रमीप्सितम् ।।
गृहीत्वा कवचं तेन पर्यष्टौत्पुष्करे हरिम् ।।१६।।
वर्षमेकं निराहारो भारते पुण्यदे शुभे ।।
सिषेवे कमलाकान्तं कमलाप्राप्तिहेतवे ।। १७ ।।
आगत्य तं हरिस्तस्मै वाञ्छितं च वरं ददौ ।।
लक्ष्मीस्तोत्रं च कवचं मन्त्रमैश्वर्य्यवर्द्धनम् ।। १८ ।।
दत्त्वा जगाम वैकुण्ठमिन्द्रः क्षीरोदमेव च ।।
गृहीत्वा कवचं स्तुत्वा प्राप पद्मालयां मुने ।। १९ ।।
सुरेश्वरोऽरिं जित्वा वै ह्यलभच्चामरावतीम् ।।
प्रत्येकं च सुराः सर्वे स्वालयं प्रापुरीप्सितम् ।। २० ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे शक्रलक्ष्मीप्राप्तिर्नामैकविंशतितमोऽध्यायः ।। २१ ।।