ब्रह्मवैवर्तपुराणम्/खण्डः ३ (गणपतिखण्डः)/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ ब्रह्मवैवर्तपुराणम्
अध्यायः १७
वेदव्यासः
अध्यायः १८ →

नारायण उवाच ।।
अथ विष्णुर्जगत्कान्तो हृष्टः कृत्वा शुभक्षणम् ।।
रत्नसिंहासने रम्ये वासयामास षण्मुखम् ।।१।।
नानाविधानि वाद्यानि कांस्यतालादिकानि च ।।
नानाविधानि यन्त्राणि वादयामास कौतुकात् ।। २ ।।
वेदमन्त्राभिषिक्तैश्च सर्वर्तीर्थोदपूर्णकैः ।।
सद्रत्नकुम्भशतकैः स्नापयामास तं मुदा ।। ३ ।।
सद्रत्नसारखचितं किरीटं मङ्गलाङ्गदे ।।
अमूल्यरत्नखचितं भूषणानि बहूनि च ।। ४ ।।
वह्निशुद्धांशुके दिव्ये क्षीरोदार्णवसम्भवम् ।।
कौस्तुभं वनमालां च तस्मै चक्रं ददौ मुदा ।। ५ ।।
ब्रह्मा ददौ यज्ञसूत्रं वेदा वै वेदमातरम् ।।
सन्ध्यामन्त्रं कृष्णमन्त्रं स्तोत्रं च कवचं हरेः ।। ६ ।।
कमण्डलुं च ब्रह्मास्त्रं विद्यां वै वैरिमर्दिनीम् ।।
धर्मो धर्ममतिं दिव्यां सर्वजीवे दयां ददौ ।। ७ ।।
परं मृत्युञ्जयं ज्ञानं सर्वशास्त्रावबोधनम् ।।
शश्वत्सुखप्रदं तत्त्वज्ञानं च सुमनोहरम् ।। ८ ।।
योगतत्त्वं सिद्धितत्त्वं ब्रह्मज्ञानं सुदुर्लभम् ।।
शूलं पिनाकं परशुं शक्तिं पाशुपतं धनुः ।।
संहारास्त्रविनिक्षेपं तत्संहारे ददौ शिवः ।। ९ ।।
श्वेतच्छत्रं रत्नमालां ददौ तस्मै जलेश्वरः ।।
गजेन्द्रं च हयेन्द्रं च सुधाकुम्भं सुधानिधिः ।। १० ।।
मनोयायिरथं सूर्य्यः सन्नाहं च मनोरमम् ।।
यमदण्डं यमश्चैव महाशक्तिं हुताशनः ।।
नानाशस्त्राण्युपायानि सर्वे देवा ददुर्मुदा ।। ११ ।।
कामशास्त्रं कामदेवो ददौ तस्मै मुदाऽन्वितः ।।
क्षीरोदोऽमूल्यरत्नानि विशिष्टे रत्ननूपुरे ।। १२ ।।
पार्वती सस्मिता हृष्टा परमानन्दमानसा ।।
महाविद्यां सुशीलां च विद्यां मेधां दयां स्मृतिम् ।। १३ ।।
बुद्धिं सुनिर्मलां शान्तिं तुष्टिं पुष्टिं क्षमां धृतिम् ।।
सदृढां च हरौ भक्तिं हरिदास्यं ददौ मुदा ।। १४।।
प्रजापतिर्देवसेनां रत्नभूषणभूषिताम् ।।
सुविनीतां सुशीलां च सुन्दरीं सुमनोहराम् ।। १५ ।।
ददौ तस्मै वेदमन्त्रैर्विवाहविधिना स्वयम् ।।
यां वदन्ति महाषष्ठीं पण्डिताः शिशुपालिकाम् ।। १६ ।।
अभिषिच्य कुमारं च सर्वे देवा ययुर्गृहम् ।।
मुनयश्चैव गन्धर्वाः प्रणम्य जगदीश्वरान् ।। १७।।
नारायणं च ब्रह्माणं धर्मं तुष्टाव शंकरः ।।
प्रणनाम हरिं तात धर्ममालिंग्य नारद।।१८।।
प्रीत्या ययौ च शैलेन्द्रः सगणः शंकरार्चितः।।
ये ये तत्रागता सर्वे ययुरानन्दपूर्वकम् ।। १९ ।।
परमानन्दसंयुक्तो देव्या सह महेश्वरः ।।
कालान्तरे च तान्सर्वान्पुनरानीय शंकरः ।।
पुष्टिं ददौ विवाहेन गणेशाय महात्मने।।२०।।
सुताभ्यां सगणैः सार्द्धं पार्वती हृष्टमानसा ।।
सिषेवे स्वामिनः पादपद्मं सा सर्वकामदम् ।। २१ ।।
इत्येवं कथितं सर्वं कुमारस्याभिषेचनम् ।।
विवाहः पूजनं तस्य गणेशस्य विवाहकम् ।। २२ ।।
पार्वतीपुत्रलाभश्च देवानां च समागमः ।।
का ते मनसि वाञ्छाऽस्ति किं भूयः श्रोतुमिच्छसि ।। २३ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे कुमारगणेशविवाह कुमाराभिषेककथनं नाम सप्तदशोऽध्यायः ।। १७ ।।