पृष्ठम्:भामती.djvu/७३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.४ पा.२.१२]
[७३२]

घणादि"ति । विषयमा६ । “अथाकामयमान”इति । सिद्ध न्तिमतमाशच तन्निराकरणेन पूर्वपक्षी स्खमतमवस्थापयति। "अतः परविद्याविषयात्प्रतिषेधदि”ति । यदि चि प्राणोप लक्षितस्य सूक्ष्मशरीरस्य जीवात्मनः स्थूलशरीरादुत्क्रान्तिं प्रतिषेधेत् भृतिः तत एतदुपपद्यते । न त्वेतदस्ति । न तस्या प्राण उत्क्रमन्तीति वि तदा सर्वनाम्ना प्रधानावमर्शिना भ्युदयनिःश्रेयसाधिकृतो देवं प्रधानं परादृश्यते । तथा च तस्माद्देहिनो न प्राणाः सूचमं शरीरमुक्क्रामन्त्यपि तु त त्सदितः क्षेत्रज्ञ एवोत्क्रमतीति गम्यते । स पुनरतिक्रम्य अ बनाया संसारमण्डलं हिरण्यगर्भपर्यन्तं सलिङ्गो जीवः परस्मिन्ब्रह्मणि लीयते तस्मात्परामपि देवतां विदुष उत्त न्तिरत एव मार्गश्रतयः । स्वर्तिश्च मुमुक्षोः शकस्यादित्य मण्डलप्रस्थानं दर्शयतीति प्राप्तम्, एवं प्राप्ते प्रत्युच्यते ॥

स्पष्टो ह्यकेषम् ॥ १३ ॥

नायं देह्यपादानस्य प्रतिषेधः । अपि तु देवपादानस्य। तथाह्यार्तभागप्रश्नोत्तरे ह्यकस्मिन् पक्षे संसारिण एव जो बात्मनो ऽनुकान्तिं परिगृह्य न तद्धेष ह्नः प्राणानामनु क्रान्तेरिति खयमाशच प्राणानां प्रविलयं प्रतिज्ञाय त लियर्थमुपक्रान्त्यवधेरुच्छयनाने ब्रुवन्यस्योच्छयनाआने त स्य तदवधित्वमा । शरीरस्य च ते इति शरीरमेव तद पादानं गम्यते । नन्वेवमप्यस्यविदुषः संसारिणो विदुषस्त किमायाप्तमित्यत आच । ‘तत्सामान्यादि”ति । ननु तदा सर्वनाम्ना प्रधानतया देवे परावष्टः तत्कथमत्र देशवगति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७३६&oldid=141809" इत्यस्माद् प्रतिप्राप्तम्