पृष्ठम्:भामती.djvu/७१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-४ पा-१ सू.४]
[भामती]
[७१°]

क्क चित्कस्य चिद्विकारस्य प्रविल्यावगमाझेदप्रपञ्चप्रविलय परत्वमेवेति प्राप्तउच्यते । न तावदहं ब्रह्मेत्यादिभिर्यथाछं कारास्पदस्य ब्रह्मास्मत्वमुपदिश्यते एवं मनो बतेत्यादि रहंकारास्पदत्वं मनप्रभृतोन, किं त्वेषां ब्रह्मत्वेनोपास्यत्वम इंकारास्पदस्य ब्रह्मतया ब्रह्मन्वेनोपासनयेषु मनःप्रभृतिष्वषि अहंकारास्पदत्वेनोपासनमिति चेत्, न । एवमादिवदमित्य श्रवणात् । ब्रह्मात्मतया त्वहंकारास्पदत्वकल्पने तत्प्रतिबि म्बस्येव तद्विकारान्तरस्याप्याकाशादेर्मनःप्रभतिष्पासनप्रम ऊ । यस्माद्यस्य यन्मात्रात्मतयोपासनं विदितं तस्य तन्मा नामतयैव । प्रतिपत्तव्यं यावद्वचनं वाचनिकमिति न्यायात्रा धिकमध्याहर्तव्यमतिप्रसङ्गात् । न च सर्वस्य वाक्यजातस्य प्रपञ्चस्य विलयः प्रयोजनं तदर्थत्वे वि मन इति प्रतीकग्र इणमनर्थकं विश्वमिति वाच्यम् । यथा सर्वं खल्विदं ब्रह ति । न च सर्वोपलक्षणार्थं मनोग्रदं युक्तम् । मुख्यार्थ मनोयड्री युक्तम् । मख्यार्थसंभवे लक्षणाया अयोगात् । आदित्यो ब्रह्मत्यादीनां चानर्थक्यापत्तेः । `नद्युपासकः प्र लोकान"ति । अनुभवादा प्रतीकानां मनप्रभृतीनामामन्वे नाकलनं शुनेर्वा, न वेतदुभयमस्तीत्यर्थः । "प्रतीकाभा वप्रसङ्गादि”ति । ननु यथावच्छिन्नस्याहंकारास्पदस्यानव छिनमात्मतया भवत्यभाव एवं प्रतीकानामपि भवि ब्यतीत्यत आय । “खरूपोपमर्दे च नामादीनामि’ति । इच द्धि प्रतीकान्यकुंकारास्पदत्वेनोपास्यतया प्रधानत्वेन विधिसितानि न तु तत्त्वमसीत्यादावचंकारास्पदमुपास्य ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७१३&oldid=141786" इत्यस्माद् प्रतिप्राप्तम्