पृष्ठम्:भामती.djvu/७००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ पा-४ सू.४५]
[६३७]

तस्माब्राह्मणः पाण्डित्यं निर्विद्यति पाण्डित्यविधानादेव मै नसिद्धेः पाण्डित्यमेव मैनमिति । अथ वा भिक्षुवचनोयं मुनिशब्दस्तत्र दर्शनात् । गाईस्थ्यमाचार्यकुलं मैौनवानप्र स्थमित्यत्र तस्यान्यतो विदितस्यायमनुवादः । तस्माद्य मेवात्र विधीयते। मैनं तु प्राप्तं प्रशंसार्थमनूद्यतइति युक्तं भवेदेवं यदि पण्डितपर्यायो मुनिशब्दो भवेदपि तु ज्ञान मात्रं पाण्डित्यं ज्ञानातिशयसंपत्तिस्तु मैौनम्। तत्रैव तत्प्रसि डेराश्रमभेदे तु तत्प्रवृत्तिर्गार्हस्थ्यादिपदसंनिधानात्तस्मादपूर्व त्वान्मेनस्य बायपाण्डित्यपेक्षया ऋतीयमिदं मैनं ज्ञाना तिशयरूपं विधीयते । एवं च निवेदनीयत्वमपि विधान आ जसं स्याद् इत्याह । “निवेदनीयत्वनिर्देशादि”ति। कस्येदं मैनं विधीयते विद्यासङ्कारिनयेत्यत आह । “तते’ विद्यावतः संन्यासिनो भिक्षोः । पृच्छति । “कथमि"ति । वि द्यावत्ता प्रतीयते न संन्यासितेत्यर्थः। उत्तरं तदधिकारात् । भिशोस्तदधिकारात् तद्दर्शयति । "आत्मानं विदित्वे”ति । |वयवं योजयितुं शक्यते । “नन्विति । परिचरति । ‘अत आह । पक्षेणेति” । विद्यावानिति न विद्यातिशयो विवक्षितोऽपि तु विद्योदयाभ्यासे प्रवृत्तो न पुनरुत्पन्नविद्या तिशयस्तथा चास्य पक्षे कदा चिद्वेददर्शनात्संभव इत्यर्थः । विध्यादिवद्दिधिमुख्यः () प्रधानमिति यावत् । अत एव स मिदादिर्विध्यन्तः स वि विधिः प्रधानविधेः पश्चादिति । तत्राश्रयमीणविधित्वे ऽपूर्वत्वाद्विधिरास्थेय इत्यर्थः । ननु य


( ' ) विध्याद्विधभुरव्य इति--पा० 3

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७००&oldid=141773" इत्यस्माद् प्रतिप्राप्तम्