पृष्ठम्:भामती.djvu/६७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ- ३. ४ .१४]
[भामती]
[६६७]

स्ततयेनमतिव ॥ १४ ॥

अपि च विद्याफलं प्रत्यगं दर्शयन्ती श्रुतिः कालान्तर भाषिफलकमङ्ग त्वं विद्याया निराकरोतीत्याश्च ।

कमकरेण चेक ॥ १५ ॥

कामकार इच्छा ।

उपमर्द च ॥ १६ ॥

अधिकोपदेशादित्वनेनात्मन एव उद्बुदोदासीनत्वादय उक्तः । इदं तु समस्त क्रियाकारकफलविभागोपमर्दे चेति॥

ऊध्वरेतःसु च शब्द हेि ॥ १७ ॥

सुबोधम् ॥

परामर्श जैमिनिरचोदना चापवदति हि ॥ १८ ॥

सिद्वऊध्र्वरेतसामाश्रमित्वे तद्विद्यानामकर्माङ्गतयापवर्गता स्यात् । आश्रमित्वेन त्वेषामन्यार्थपरामर्शमान सिध्यति । विध्यभावात् । स्नुत्याचारप्रसिद्धिश्च तेषां प्रत्यशश्रुतिविरोधाद प्रमाणम् । निन्दति च प्रत्यक्ष श्रुतिराश्रमान्तरं वीरच वा एष देवानामित्यादिका । प्रत्यक्षश्रुतिविरोधे च रुष्ट त्याचारयोरप्रामाण्यमुक्तं ‘विरोधे त्वनपेतुं स्यादसति ह्यनुमा नमिति तदेतत्वमाच । त्रयो धर्मस्कन्धा इत्यादिन नधिकृतविषया चेत । अन्धपड्वादयो वि ये नैमित्तिक कर्मानधिकृतास्तान्प्रत्याश्रमान्तरविधिरिति । अपि चापत्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६७९&oldid=141751" इत्यस्माद् प्रतिप्राप्तम्