पृष्ठम्:भामती.djvu/६२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा.३६.२५ ]
[६२२]

तस्य दुर्बलत्वात् । तयाचि । समस्यासम्बन्धनिबन्धना सती तस्सिवर्थे सन्निधिमुपकल्पयति यावत्तावदैदिकेन प्र त्यडटेन सन्निधानेनाकाङ्क्षः कल्प्यते। यावच्च कुप्येन स जिघनेनाकाशा कल्प्यते । तावदितरत्र तृप्तयाकाशयै कवाक्यता यावच्च तन्नयाकाशयैकवाक्यता तावदिनर कवाक्यतया कृप्तयोपकारसामथ्र्यम् । यावचनैकवाक्यत योपकारसामथ्र्यं तावदितरत्र लिङ्गन विनियोजिका भू तिः । यावदनं लिङ्गन विनियोजिका श्रुतिस्तावदिनरत्र कृप्तया ठूया विनियोग इति तावतैव प्रकरणपाठोपपत्तेः सव समाख्यानकल्पितं विच्छिन्नमूलत्वादृ लूयमानसस्यमिव नि बजं भवति पुरोडाशाभिधायकमन्त्रबाहुल्यात् काण्डस्य पैरोडाशिकसमाख्येति मन्तव्यम् ।

एकद्वित्रिचतुष्यवस्त्वन्तरयकारितम् ।
शुत्यर्थं प्रति वैषम्यं लिङ्गादीनां प्रतीयते ।
इत्यर्थविप्रकर्ष उक्तः । तत्रापि च
वाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा ।
मध्यमानां तु बाध्यत्वं बाधकत्वमपेक्षया ॥

इति विशशेष उक्तो वृद्धेः। तदयं विस्तरादिभ्योऽपि प्रथ मतन्त्रानभिज्ञानुकम्पया निन्नावितरे र पतिताः स्म इत्युपर स्थते । तस्माद्यथानुज्ञापनानुशयोः प्रशतक्रमयोरुपशतड़प शयखेत्येवं मन्त्रवाम्नाते। देशसामान्यात्तथैवाङ्गतया प्राप्तनः। उपशrइति लिङ्गसोनुशमन्त्रो नानुशपने उपश्यति च जिसो ऽनुशपने च मनोनानुयायाम् । सदिय लिन

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६२६&oldid=141664" इत्यस्माद् प्रतिप्राप्तम्