पृष्ठम्:भामती.djvu/६२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.३ पा३ इ-२५]
[भमती]
[६२९]

समाख्यानस्य बलीयसाघुरोडाशपात्राणां शुन्धने विनि योक्तव्य, आशे सान्नाय्यपाषाण शुन्धने क्रमो बलीया निति, किं तावम्प्राप्तम् । संमाख्यानं बलीयइति । पैरो शिकशब्देन च पुरोडाशसम्बन्धिनीत्युच्यन्ते तान्यधिकृत्य प्रवृत्तं काण्डं पैरोडाशिकम् । ततश्च यावरमेण प्रकरण द्यनुमानपरम्परया सम्बन्धः प्रतिपादनीयः तावचमाख्यया । श्रुत्वैव साशादेव स प्रतिपादित इति अर्थविप्रकर्षेण क्रमा त्समाख्यैव बलोयसीति पुरोडाशपात्रशन्धने मन्त्रः प्रयोक्तव्यः न सान्नाय्यपात्रशन्धनदूति प्राप्तम् । एवं प्राप्नेऽभिधीयते । समाख्यानात्क्रमो बलवानर्थविप्रकर्षादिति । तथाहि । स मास्या न तावत्सम्बन्धस्य वाचिका किं तु' वैौरोशशकि शिष्टं काण्डमा । तद्विशिष्टत्वान्यथानपपया तु सम्बन्धः काण्डस्यानुमीयते न तु साक्षान्मन्त्रभेदस्य । तद्दरेण च तन्मध्यपातिनो मन्त्रभेदस्यापि तदनुमानम् । न चासै स अन्धोऽपि श्रुत्वैव शेषशेषिभावः प्रतीयते अपि तु सम्बन्ध मात्रम् । तत्राक्रुतिसादृश्यमस्य दूरापेतमिति क्रमेण नास्य स्पर्धाचिता । तत्रापि च सामान्यतो दर्शपूर्णमासप्रकरण पादिनैदमर्थस्य शनशपोपाख्यानादिवचरादुपकारकतया प्रकृतमात्रसम्वन्धानपपत्तिः । मन्त्रस्य प्रयोगसमवेतार्थ रणेन सामवायिकाङ्गत्वात् । तथा च यं कं चित्प्रकृतप्रयो गगतमर्थं प्रकाशयतो ऽस्य प्रकरणाङ्गत्वमविरुद्धमिति वि शेषापेशाय सान्नाय्यक्रमः सान्नय्यं प्रति प्रकरणाद्यनुमा नद्वारेण विनियोगं कल्पयितुमुत्सयते न तु समाख्यानम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६२५&oldid=141663" इत्यस्माद् प्रतिप्राप्तम्