पृष्ठम्:भामती.djvu/६२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ २ पा. ३.२५]
[भामती]
[६१८]

वसि जिन बाधनात् । यत्र तु विरोध छिद्रं नास्ति तत्र समवेतथिंकद्वित्रिपदैकवाक्यता पदान्तराणामपि सामथ्र्ये क सपयतीतिं भवति वाषयस्य विनियोजकम् । यथाऽचैव स्यो नम्सइत्यादीनाम् । तस्माद्वाक्यासिी बचीय इति सिद्धम् । वाघप्रकरणयोर्विरोधोदावरणम् । अत्र च पदानां पर स्परापेशावशात्कस्मिंश्चिद्विशिष्टएकस्मिन्नर्थे पर्यवसितानां वा मयत्वं, लब्धवाक्यभावानां च पुनः कार्यान्तरापेक्षवशेन वाक्यान्तरण सम्बन्धः प्रकरणम् । कत्र्तव्यायाः खलु फलभा बनाया लब्धधात्वर्थकरणया इतिकर्तव्यताकाच्या वचनं प्रकरणमाचशते वृद्वा । यथा दर्शपूर्णमासाभ्यां खर्गकामो यजेतेति । एतद्वि वचनं प्रकरणम् । तदेतस्मिन्खपदगणेन कियत्यप्यर्थे पर्यवसिते करणोपकारलक्षणकार्यान्तरापेक्षयां समिधो यजतीत्यादिवाक्यान्तरसम्बन्धः । समिदादिभावना चि खविधुपदिताः पुरुषे द्धितं भाव्यमपेक्ष्यमाणा विश्वजि न्यायेन वानुषङ्गतो वा अर्थवादतो वा फलन्तराप्रतिल भेन दर्शपूर्णमासभावनां निवारयितुमशते । तस्मात्सदाका यामुपनिपतितान्येतानि वाक्यानि खकार्यांपेशाणि तदपे क्षिप्रकरणोपकारलक्षणं कार्यमाराय निर्धखन्ति च निर्बार यन्ति च प्रधानम् । सोऽयमनयोर्नष्ठाश्वदग्धरथवसंयोगः । तदेवंस्लशष्ययोर्वाक्यप्रकरणयोर्विरोधोदावरणं सूक्तवाकनि गदः । तत्र हि पैौर्णमासीदेवताः अमावास्यादेवताः समा ताः । ताश्च न मिथ एकवाक्यतां गन्तुमर्हन्तीति लि तेन पैमासीयागादिन्द्राग्नीशब्द उस्क्रष्टव्ये अमावास्यायां

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६२१&oldid=141659" इत्यस्माद् प्रतिप्राप्तम्