पृष्ठम्:भामती.djvu/६२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.३ पा.२.२५]
[६१७]

लीय इति, उभयत्र क्रस्तस्य विनियोग इति । इव हि यत्तस्प दसमभिव्याहारेण विभज्यमानस्साकाशवात् एकवाक्यतयाँ सिइयां तदनुरोधेन पश्चात्तदभिधानसामर्थे कर्जपनीयम् । यथा देवस्यत्वेतिमन्त्रे ऽलये निर्वपामीनि पदयोः समवेता र्थत्वेन तदेकवाक्यतया पदान्तराणां तत्परत्वेन तत्र सामर्थ कल्पना । तदेवं प्रतीनैकवाक्यता निर्वाच्य तदनुगुणतया सामर्थे कृतं सत्र नञ्चापादयितुमर्हति, अपि तु विनियो जिकां धृतिं कल्पयत्तदनुगुणमेवं कल्पयेत् । तथा च वा क्यस्य लिङ्गतो बलीयस्वात्सदनकरणे च पुरोडाशसादने च कृत्वा एव मन्त्रः प्रयोक्तव्य इति प्राप्तम् । एवं प्राप्तउच्यते । भवेदेतदेवे यद्यकवाक्यतावगमपूर्वं सामथ्र्यावधारणमपि तु अवधृतसामर्थानां पदानां प्रस्लिष्टपठितानां सामथ्र्यवशेन प्रयोजनैकत्वेनैकवाक्यत्वावधारणम् । यावन्ति पदानि प्रधा नमेकमर्थमवगमयितुं समर्थानि विभागे साकाकाणि ता न्यकं वाक्यम् । अनुष्ठयश्चाथ मन्त्रेषु प्रकाश्यमानः प्रधानं सदनकरणपुरोडाशासादने चानुठेयतया प्रधाने तयोश्च सदनकरणं कल्पयाम्यन्तो मन्त्रः समर्थः प्रकाशयत पुरो जशासादनं च तस्मिन्सीदेत्यादिः । ततश्च यावदेकया क्यतावशेन सामथ्र्यमनमीयते । तावत्प्रतीतं समर्यमेकं कस्य भागस्यैकैकस्मिन्नर्थे विनियोजिकां धृतिं कल्पयति । तथाच श्रत्यैवेकैकस्य भागस्यैकन विनियोगे सति प्रक रणपाठोपपत्तं न वाक्यकचितं लिङ्ग विनियोजिक खु प्तिमपरां कपयितुमर्धतीत्येकवाक्यताबुद्रुित्यन्नाप्याभासोभ

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६२०&oldid=141658" इत्यस्माद् प्रतिप्राप्तम्