पृष्ठम्:भामती.djvu/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा-१.२४]
[भामती]
[५४२]

फलीकृनेषु च श्रोत्रादिदेहविनाशादनुशयिनः प्रसवेयुरिति कथमनुशयिनां रेतसिग्भावः संसर्गमात्रे तु संसर्गिषु श्री वादिषु नटेय्बपि न संसर्गिणे ऽनुशयिनः प्रसवेयुरिति रेतसिग्भाव उपपद्यते । शेषमुक्तम् ॥

रेतःसिग्योगो ऽथ ॥ २६ ॥

सद्यो जातो चि बालो न रेतसिग्भवत्यपि तु चिर जातः पुंढयैौवनस्तस्मादपि संसर्गमात्रमिति गम्यते । तत्किमिदानों सर्वत्रैवानुशयिनां संसर्गमात्रं तथा च रम णयचरण इत्यादिषु तथाभाव आपद्यतेति, नेत्याच ॥

योनेः शरीरम् ॥ २७ ॥

सुगमम् । इति श्रीवाचस्खतिमिश्रविरचितायां भामत्यां तृतीयस्या ध्यायस्य प्रथमः पादः ।

संध्ये सुष्टिराह हि ॥ १ ॥

इदानीं तु तस्यैव जीवस्यावस्थाभेदः खयंज्योनिङ्गसि द्यर्थं प्रपञ्च्यन्ते । "किं प्रबोधइव स्खप्नेपि पारमार्थिकी खटिराशे खिन्मायामयी”ति । यद्यपि अत्रणेन्यस्यानिर्वा यनया जाग्रत्स्वस्थागतयोरुभयोरपि सर्गयोर्मायामयत्वं तथापि यथा जाग्रदृष्टिर्जात्मभावसाक्षात्कारात्प्रागनुवर्तते । अश्वतमभावसाक्षात्कारातु निवर्तते । एवं किं स्खन्नखछि राध स्खिन् प्रतिदिनमेत्र निवनीतइति विमर्शार्थः । "इ- यो"रियलोकपरलोकस्थानयोः। संधै भवं संध्यम्()। ते


(१) सन्धी भवतीति संध्यम् पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५४७&oldid=141555" इत्यस्माद् प्रतिप्राप्तम्