पृष्ठम्:भामती.djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा.२.१]
[५४२]

इलैकिकचक्षुराद्यव्यापाराङ्गपादिसाक्षात्कारोपजननादनेच - लैकिकं पारलैकिकेन्द्रियादिव्यापारस्य(१) च भविष्यतो ऽप्रत्युत्पन्नत्वेन न पारीकिकम् । न च न रूपादिसाक्षा कारोस्ति सन्नदृशस्तस्मादुभयोर्लकयोरस्यान्तरालवमिति ब्रह्मात्मभावसक्षात्कारात्प्राक् तथ्यह्मैव इर्भिवितुमर्चति । अयमभिसंधिः । इच चि : सर्वाण्येव मिथ्याज्ञानान्युदाचर णं तेषां सत्यत्वं प्रतिज्ञायते । प्रकृतोपयोगितया तु ख अशनमुदाहृतम् । ज्ञानं यमर्थमवबोधयति स तथैवेति यु क्तम् । तथाभावस्य ज्ञानारोदात् । अतथात्वस्य त्वप्रतीय मानस्य तथाभावप्रमेयविरोधेन कल्पनानास्पदत्वान् । बाध कप्रत्ययादथात्वमिति चेत् । न। तस्य बाधकवासिद्धे, स मानगोचरे द् िविरुवाथेपसंहारिणे ज्ञाने विरुध्येते । ब लवद्बलवत्त्वानिश्चयाच्च बाध्यबाधकभावं प्रतिपद्यते । न चेइ समानविषयत्वं, कालभेदेन व्यवस्थोपपत्तेः । यथाहि क्षीरं दृष्टं कालान्तरे दधि भवति, एवं रजतं दृष्टं का लान्तरे शक्तिर्भवत् । नानारूपं वा तदनु । तद्यस्य तो ब्रातपकान्तिसञ्चितं चक्षुः स तस्य रजतरूपतां गृहाति । यस्य तु केवलमालोकमात्रोपकृतं, स तस्यैव उक्तिरूपतां ऋति । एवमुपलमपि नललोचितं दिवा सैौरीभिर्भाभि रभिव्यक्तं नीलनया गृह्यते । प्रदीपाभिव्यक्तं तु नक्तं लो हिततया । एवमसत्यां निद्रायां सतोपि रथादोन् न यु हाति निद्राणस्तु भृतीति सामग्रीभेदादा कालभेदादा


(१) इन्द्रियव्यापारश्य-पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५४८&oldid=141556" इत्यस्माद् प्रतिप्राप्तम्