पृष्ठम्:भामती.djvu/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा. १ स्व.२४]
[५४१]

ज्यभागसाधः क्रतुपकारो विशयते । तस्मादनारभ्याधी तेन न हिंस्यादित्यनेनाभिक्षितस्य विधुपहितस्य पुरुषव्या पारस्य विधिविभक्तिविरोधइःखात्मकप्रकृत्यर्थहिंसाकर्मभा व्यत्वपरित्यागेन परुषार्थ एव भाव्योवतिष्ठते । आख्या तानभिचितस्यापि पुरुषस्य कर्तुव्यापाराभिधानद्वारेणेप स्थापितत्वात् केवलं तस्य रागतः प्राप्तत्वात्तदनुवादेन न अथै विधिरुपसंक्रामति, नेन पुरुषार्थ निषेध्य इति त दधीननिरूपणे निषेधोपि पुरुषार्थो भवति । तथा च यमर्थः संपद्यते यत्पुरुषार्थं हननं तन्न कुर्यादिति । क्रत्वर्थस्यापि च निषेधे हिंसायाः क्रतूपकारकत्वमपि कल्प्येत । न च दृष्टे पुरुषोपकारकत्वे प्रत्यर्थिनि सति तत्कल्पनापदम् । न च स्वातन्त्र्यपारतन्त्र्ये असति सं योगपृथक् खादिरतादिवदेकत्र संभवतः । तस्मात्पुरु षार्थप्रतिषेधो न क्रवर्थत्वमप्यास्कन्दनीति सुखफल त्वमेवेष्टादीनां न स्थावरशरीरोपभोग्यदुःखफलत्वमपीति । आकाशादिष्विव कर्मव्यापारमन्तरेणाभिलापात् । अनु शयिनां त्रीद्मादिसंयोगमात्रं न तु देवत्वमिति । अयमेवार्थ उत्सर्गापवादकथनेनो(९पलक्षितः । अपि च मुख्येनुशयिनां ब्रह्मादिजन्मनोति त्रीह्यादिभावमाप त्राः खल्वनुशयिनः पुरुषेरुपभुक्तता रेतःसिग्भावमनुभव न्तीति श्रूयते । तदेतद्यादिदेदत्वे ऽनुशयिनां नोपप द्यते । ब्रह्मादिदेवत्वे हि ब्रह्मादिषु तूनेष्ववसन्तिना


(१ ) वचनैनो-पा० 3 ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५४६&oldid=141554" इत्यस्माद् प्रतिप्राप्तम्