पृष्ठम्:भामती.djvu/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र-३ पा१८.२४]
[भामती]
[५४०]

घ्रतरप्रवृत्तादुर्बलत्वादिति सांप्रतम् । नचि बलवदित्येव दु र्बलं बाधते, किं तु सति विरोधे । न चेति विरोधो, भिन्नगोचरचारित्वात् । अग्नीषोमीयं पशएमालभेतेति द्धि क्रतुप्रकरणं समाम्नातं क्रत्वर्थेतृमस्य गमयति न त्वपनय ति निषेधापादितामस्य पुरुषं प्रत्यनर्थहेतुतां तेनास्तु नि घेधादस्य पुरुषं प्रत्यनर्थहेतुता विधेश्च क्रत्वर्थना को विरोधः । यथाहुः ।

यो नाम ऋतुमध्यस्थः कलजदीनि भक्षयेत् ।
न क्रतोस्तत्र वैगुण्यं यथा चोदितसिद्धितः ॥ इति ।

नस्माञ्जनेर्मुख्यार्थत्वाद ब्रह्मादिशरीरा अनुशयिनो जा यन्तइति प्राप्ते ऽभिधीयते । भवेदेतदेवं यदि रमणीय चरणाः कपूयचरण इतिवीह्यादिष्वनुशयवतां कर्मविशेषः कीर्येत । न चैतदस्ति । न चेष्टादेः कर्मणः स्थावरशरीरो पभोग्यदुःखफलप्रसवहेतुभावः संभवति, तस्य धर्मत्वेन सु खैकहेतुत्वात् । न च तङ्गनायाः पट्टीिसाया न विं स्यादिति निषेधात् क्रत्वर्थीया अपि दुःखफलत्वसंभवः । पुरुषार्थाया एव न हिंस्यादिति प्रतिषेधात् । तथादि । न विंस्यादिति निषेधस्य निषेध्याधीननिरूपणतया तदर्थं नि मेध्यं तदर्थ एव निषेधो विज्ञायते । न चैतत्रानृतं वदेत्र है। पशं करोतीतिवत् कस्य चित्प्रकरणे समाम्नातं येनानृतव दनवदस्य निषेधस्य क्रत्वर्थत्वे निषेधोपि क्रत्वर्थः स्यात् । पशं निषिद्वयोराज्यभागयोः क्रवर्थवेन निषेधस्यापि क्र वर्थत्वं भवेत् । एवं च सत्याज्यभागरञ्चिनैरप्यङ्गान्तरैरा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५४५&oldid=141553" इत्यस्माद् प्रतिप्राप्तम्