पृष्ठम्:भामती.djvu/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-३ पा-१.२२]
[५३६]

नातिचिरेण विशेषात् ॥ २३॥

दुर्निष्प्रपतरमिति दुःखेन निसरणं जूते न तु विलम्बेने ति मन्यते पूर्वपक्षे । विना स्थलशरीर न वक्ष्मशरीरे दुःखभागीप्ति दुर्निष्प्रपतरं विलस्वं लक्षयतीति राज्ञान्तः ।

अन्याधिष्ठिते पूर्ववदभिलापात् ॥२०॥

आकाशसारूप्यं वायुधूमादिसंपर्क ऽनुशथिनामुक्त इथे दानीं मीडियवा ओषधिवनस्पतयस्तिलमाषा इति जाय न्तइति श्रूयते । तत्र संशयः । किमनुशयिनां भोगाधि ष्ठानं त्रीहियवादयः स्थावरा भवन्य,दो खिन् क्षेत्रज्ञा न्तराधिष्ठिनेवेषु संसर्गमात्रमनुभवन्तीति । तत्र मनध्ये जायते, देवो जायनइत्यादौ प्रयोगे जनेः शरीरपरित्राचे प्रसिद्धत्वादत्रापि ब्रह्मादिशरीरपरिग्रइएव जनिर्मुख्यार्थ इति श्राद्धादिशरीरा एवानुशयिन इति युक्तम् ( । न च । रमणीयचरणाः कपूयचरण इतिवत् कर्मविशषासंकी नात्तदभावे श्राद्यादीनां शरीरभावाभावात् क्षेत्रज्ञान्त राधिष्ठितानामेव ससंपर्कमात्रमिति सांप्रतम् । इष्टा दिकारिणामिष्टादिकमसंकोतनादिष्टादेश्च हिंसादोषदूषि मत्स्वेन सावद्यफलतया चन्द्रलोकभोगानन्तरं स्थावरश रीरभोग्यदुःखफलत्वस्याप्युपपत्तेः । न च न हिंस्यात्सर्वा भूनानीनि सामान्यशाखस्याषोमीयपश्रुचिंसाविषयविशोष शस्त्रेण बाधनं सामान्यशास्त्रस्य विंसासामान्यद्वारेण वि शेषोपसर्पणं विलम्बेनति साशाद्विशेषशृशः शाखात् शी

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५४४&oldid=141552" इत्यस्माद् प्रतिप्राप्तम्