पृष्ठम्:भामती.djvu/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा.४ ६.१]
[भमती]
[५०६]

यदम्ष्टप्तत्वादिश्रुतयइवान्यथा कथं चिनेतुमुचिता, तथाप्य न्यथानयनप्रकारमविदानन्यथानुपपद्यमानैकापि श्रुतिर्बहीर न्यथयेदिति मन्वानः पूर्वपक्षयति । अत्र चाभ्युच्चयतया वि यधिकरणपूर्वपक्षहेतून् स्मारयति । “तत्र तावदि"ति । श ब्दैकप्रमाणसमधिगम्या चि महाभूतोत्पत्तिस्तस्या यत्र श ब्दो निवर्तते तत्र तत्प्रमाणाभावेन तदभावः प्रतीयते । यथा चैत्यवन्दनतत्कर्मधर्मताया इत्यर्थः । अत्रापाततः श्रुतिविप्र निपत्यानध्यवसायेन पूर्वपक्षयित्वा ऽथ वेत्वभिचितं पूर्वपक्षम वतारयति । अभिप्रायोस्य दर्शितः९) ‘पानव्यापच्च तद्वदि- त्यत्राशवप्रतिग्रभेष्व्याद्यधिकरणपर्वपक्षसूत्रार्थसादृश्यं तदा प राग्दृष्टम् । राज्ञान्तस्तु स्यादेतदेवं यदि सर्गादै प्राणस् ज़ावशुतिरनन्यथासिदा भवेत् । अन्यथैव त्वेषा सिध्यति । अवान्तरप्रलये ह्यग्निसाधनानां वृष्टिर्वक्तव्येति तदर्थसाबु पक्रमः । तत्राधिकारिपरुषः प्रजापतिरप्रणष्ट एव त्रैलो क्यमात्रं प्रलोनमतस्तदीयान्प्राणानपेक्ष्य सा धृतिरुपपन्नार्था। तस्याहूयसीनां श्रुतीनामनुग्रचय सर्वविज्ञानप्रतिज्ञोपपत्त्य र्थस्य चोत्तरस्य संदर्भस्य गैौणत्वे तु प्रतिशतार्थानुगुण्या भावेनानपेक्षितार्थत्वप्रसङ्गात्, प्राणा अपि नभोवब्रह्मणे विकारा इति । न च चैत्यवन्दनादिवत्सर्वथा प्राणानामुत्प यश्रुतिः, व चित्रखट्वेषामुत्पत्यश्रवणमुत्पत्तिश्रुतिस्तु तच तत्र दर्शिता । तस्मादैषम्यं चैत्यवन्दनपोषधा(२)दिभिरि


(१) बर्णितः-पा० १ ।
(२) उपवासवाची पोषधशब्द इति कल्पतरौ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५११&oldid=141518" इत्यस्माद् प्रतिप्राप्तम्