योगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ४३

विकिस्रोतः तः


त्रिचत्वारिंशः सर्गः ४३

श्रीवसिष्ठ उवाच ।
एवं जीवाश्चितो भावा भवभावनयोहिताः ।
ब्रह्मणः कल्पिताकाराल्लक्षशोऽप्यथ कोटिशः ।। १
असंख्याताः पुरा जाता जायन्ते चापि वाद्य भोः ।
उत्पतिष्यन्ति चैवाम्बुकणौघा इव निर्झरात् ।। २
स्ववासनादशावेशादाशाविवशतां गता ।
दशास्वतिविचित्रासु स्वयं निगडिताशयाः ।। ३
अनारतं प्रतिदिशं देशे देशे जले स्थले ।
जायन्ते वा म्रियन्ते वा बुद्बुदा इव वारिणि ।। ४
केचित्प्रथमजन्मानः केचिज्जन्मशताधिकाः ।
केचिद्वाऽजन्मसंख्याकाः केचिद्धित्रिभवान्तराः ।। ५
भविष्यज्जातयः केचित्केचिद्भूतभवोद्भवाः ।
वर्तमानभवाः केचित्केचित्त्वभवता गताः ।। ६
केचित्कल्पसहस्राणि जायमानाः पुनः पुनः ।
एकामेवास्थिता योनिं केचिद्योन्यन्तरं श्रिताः ।। ७
केचिन्महादुःखसहाः केचिदल्पोदयाः स्थिताः ।
केचिदत्यन्तमुदिताः केचिदर्कादिवोदिताः ।। ८
केचित्किंनरगन्धर्वविद्याधरमहोरगाः ।
केचिदर्केन्द्रवरुणास्त्र्यक्षाधोक्षजपद्मजाः ।। ९
केचित्कूश्माण्डवेतालयक्षरक्षःपिशाचकाः ।
केचिद्ब्राह्मणभूपाला वैश्यशूद्रगणाः स्थिताः ।। १०
केचिच्छ्रपचचाण्डालकिरातावेशपुष्कसाः ।
केचित्तृणौषधी केचित्फलमूलपतङ्गकाः ।। ११
केचित्चित्रलतागुल्मतृणोपलदृशोऽभितः ।
केचित्कदम्बजम्बीरशालतालतमालकाः ।। १२
केचिद्विभवसंसारमन्त्रिसामन्तभूमिपाः ।
केचिच्चीराम्बराच्छन्ना मुनिमौनमुपस्थिताः ।। १३
केचिद्भुजङ्गगोनासकृमिकीटपिपीलिकाः ।
केचिन्मृगेन्द्रमहिषमृगाजचमरैणकाः ।। १४
केचित्सारसचक्राह्वबलाकाबककोकिलाः ।
केचित्कमलकह्वारकुमुदोत्पलतां गताः ।। १५
केचित्कलभमातङ्गवराहवृषगर्दभाः ।
केचिद्विरेफमशकाः पुत्तिकादंशवंशजाः ।। १६
केचिदापद्वलाक्रान्ताः केचित्संपदमागताः ।
केचित्स्थिताः स्वर्गपुरे केचिन्नरकमास्थिताः ।। १७
ऋक्षचक्रगताः केचिहृक्षरन्ध्रगताः परे ।
वातभूताः स्थिताः केचित्केचिद्व्योमपदेस्थिताः ।। १८
सूर्यांशुषु स्थिताः केचित्केचिदिन्द्वंशुषु स्थिताः ।
केचित्तृणलतागुल्मरसस्वादुष्ववस्थिताः ।। १९
जीवन्मुक्ता भ्रमन्तीह केचित्कल्याणभाजनाः ।
चिरमुक्ताः स्थिताः केचिन्नूनं परिणताः परे ।। २०
केचिच्चिरेण कालेन भविष्यन्मुक्तयः शिवाः ।
केचिद्द्विषन्ति चिद्भावाः केवलीभावमात्मनः ।। २१
केचिद्विशालाः ककुभः केचिन्नद्यो महारयाः ।
केचित्स्त्रियः कान्तदृशः केचित्पण्डनपुंसकाः ।। २२
केचित्प्रबुद्धमतयः केचिज्जडतराशयाः ।
केचिज्ज्ञानोपदेष्टारः केचिदात्तसमाधयः ।। २३
जीवाः स्ववासनावेशविवशाशयतां गताः ।
एतास्वेतास्ववस्थासु संस्थिता बद्धभावनाः ।। २४
विहरन्ति जगत्केचिन्निपतन्त्युत्पतन्ति च ।
कन्दुका इव हस्तेन मृत्युनाऽविरतं हताः ।। २५
आशापाशशताबद्धा वासनाभावधारिणः । ।
कायात्कायमुपायान्ति वृक्षात्वृक्षमिवाण्डजाः ।। २६
अनन्तानन्तसंकल्पकल्पनोत्पादमायया ।
इन्द्रजालं वितन्वाना जगन्मयमिदं महत् ।। २७
तावद्भ्रमन्ति संसारे वारिण्यावर्तराशयः ।
यावन्मूढा न पश्यन्ति स्वमात्मानमनिन्दितम् ।। २८
दृष्ट्वात्मानमसत्त्यक्त्वा सत्यामासाद्य संविदम् ।
कालेन पदमागत्य जायन्ते नेह ते पुनः ।। २९
भुक्त्वा जन्मसहस्राणि भूयः संसारसंकटे ।
पतन्ति केचिदबुधाः संप्राप्यापि विवेकिताम् ।। ३०
केचिच्छक्तत्वमप्युच्चैः प्राप्य तुच्छतया धिया ।
पुनस्तिर्यक्त्वमायान्ति तिर्यक्त्वान्नरकानपि ।। ३१
केचिन्महाधियः सन्त उत्पद्य ब्रह्मणः पदात् ।
तदैव जन्मनैकेन तत्रैवाशु विशन्त्यलम् ।। ३२
ब्रह्माण्डेष्वितरेष्वन्ये तेष्वन्ये जीवराशयः ।
प्रयान्तिपद्मोद्भवतामन्ये च हरतामपि ।। ३३
अन्ये प्रयान्ति तिर्यक्त्वमन्ये च सुरतामपि ।
अन्येऽपि नागतां राम यथैवेह तथैव हि ।। ३४
यथेयं हि जगत्सारं तथान्यानि जगन्त्यपि ।
विद्यन्ते समतीतानि भविष्यन्ति च भूरिशः ।। ३५
अन्येनान्येन चित्रेण क्रमेणान्येन हेतुना ।
विचित्राः सृष्टयस्तेषामापतन्ति पतन्ति च ।। ३६
कश्चिद्गन्धर्वतां याति कश्चिद्गच्छति यक्षताम् ।
कश्चित्प्रयाति सुरतां कश्चिदायाति दैत्यताम् ।। ३७
येनैव व्यवहारेण ब्रह्माण्डेऽस्मिन्जनाः स्थिताः ।
तेनैवान्येषु तिष्ठन्ति सन्निवेशविलक्षणाः ।। ३८
स्वस्वभाववशावेशादन्योन्यपरिघट्टनैः ।
सृष्टयः परिवर्तन्ते तरङ्गिण्या इवोर्मयः ।। ३९
आविर्भावतिरोभावैरुन्मज्जननिमज्जनैः ।
सृष्टयः परिवर्तन्ते तरङ्गिण्या इवोर्मयः ।। ४०
निर्यान्त्यविरतं तस्मात्परस्माज्जीवराशयः ।
अनिर्देश्याः स्वसंवेद्यास्तत्रैवाशु स्फुरन्ति च ।। ४१
दीपादिवालोकदृशः सूर्यादिव मरीचयः ।
कणास्तप्तायस इव स्फुलिङ्गा इव पावकात् ।। ४२
कालादिवर्तवश्चित्रा आमोदाः कुसुमादिव ।
शीतला इव वर्षाणुपूरादब्धेरिवोर्मयः ।। ४३
उत्पत्त्योत्पत्त्य कालेन भुक्त्वा देहपरम्पराम् ।
स्वत एव पदे यान्ति निलयं जीवराशयः ।। ४४
अविरतमियमातता तथोच्चै-
र्भवति विनश्यति वर्धते मुधैव ।
त्रिभुवनरचनादिमोहमाया
परमपदे लहरीव वारिराशौ ।। ४५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० स्थितिप्रकरणे जीवनिचयस्थानोपदेशो नाम त्रिचत्वारिंशः सर्गः ।। ४३ ।।