पृष्ठम्:भामती.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ. १ पाः४ ३.२]
[भामती]
[२८६]

समिति साकार्यं कर्तुं परमेश्वरं निमित्ततयोपादानतया चा अयतेप्रपञ्चविधमस्य शैशवराधिष्ठानत्वमधिविधमस्येव र वधिष्ठानत्वं तेन यथा ऽधिविभ्रमो रज्जूपादाम रवं प्रप चविभ्रम ,ईश्वरोपादानस्तकाच्याधिकरणाप्यविद्या निमि तनया विषयतया चेशभरमाश्रयतइतेश्वराश्रयेत्युच्यते, न त्वाधारतया, विद्यासभावे ब्रह्मणि मदनुपपत्तेरिति । अत्र उवाच 'यस्य स्वरूपप्रतिषेधरचिताः शेरते संसारिणे जीवा’ इति । यस्यामविद्यायां सत्यां शेरते जोधा जीवानां स्वरूपं घास्तवं ब्रह्म तद्धरचिताः शेरतइति लय उक्तः, संसारिण इति विक्षेप उक्तः । ’अव्यक्ताधानत्वाज्जीवभावस्ये”ति । य द्यपि जीवाव्यक्तयेरनादित्वेनानियंतं पैर्वापर्यं तथाप्यव्यक्तस्य पूर्वत्वं विवक्षिन्वैनदुक्तं "सत्यपि शरीरवदिन्द्रियादीन’ मिति। गबलवर्दपदवदेतदुष्टव्यम् । आचार्यादेशोयमतमाद् । ‘अन्ये त्विति । एतदृषयति । ‘तैल्वि”ति । प्रकरणपारिशेष्यये रुभयत्र तुल्यत्वानैकग्रह्णनियमहेतु(१९)रस्ति । शङ्कते । "आम्नातस्यार्थमिति । अव्यक्तपदमेव स्थूलशरोरव्यावृत्ति वैद्युक्तत्वात्तस्येति शङर्थः । निराकरोति । "नैकवाक्यता धानंत्व”दिति । प्रकृतयान्यप्रकृत२)प्रक्रियाऽप्रसंगैकवाक्यत्वे संभवति न वाक्यभेदो युज्यते । न चाकाङ्कां विनैकवाक्यत्व मुभयं च प्रकृनमित्युभयं प्रयत्नेशकाञ्जितमित्येकाभिधा यकमपि पदं शरीरदयपरम्। न च मुख्यया वृत्त्या ऽतत्पर


(१) नियमे हेतु-पा० १ ।।

(२) प्रकृतान। प्र कृत-प २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२९१&oldid=140964" इत्यस्माद् प्रतिप्राप्तम्