पृष्ठम्:भामती.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भमती]
[अ.२ पा-२.३१]
[४५१]

न क चिदपि पके व्यवतिष्ठन्तइत्यर्थः । तदेनचिराचि कीथ्राच। “हून्यवादिपक्ष तु सर्वप्रमाणविप्रतिषिद्ध” इति तन्निराकरणाय नादः क्रियते” । लैकिकानि चि प्रमा यानि सदसव९)गोचराणि तैः खलु सत्सदिति यद्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । असञ्चासदिति य इमाणं यथाश्रुतमविपरीतं तत्त्वं व्यवस्थाप्यते । सदस तोश्च विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धे व्यवस्थापितं भवति । तथा च सर्वप्रमाणविप्रतिषेधानेयं व्यवस्थेपपद्यते । यद्यच्येत तात्विकं प्रामाण्यं प्रमाणाना मनेन विचारेण व्युदस्यते न सांव्यवदारिकम् । तथा च भिन्नविषयत्वान्न सर्वप्रमाणविप्रतिषेध इत्यत आच । न ह्ययं सर्वप्रमाणप्रसिद्ध लोकस्य व्यवहारो ऽन्यत्तत्त्वमन धिगम्य शक्यते ऽपोतुम् । प्रमाणानि दि खगोचरे प्र वर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते । अतात्विकत्वं तु तद्भोचरस्यान्यतो बाधकादवगन्तव्यं न पुनः सांव्यवहारिकं नः प्रामाण्यं न तु तात्विकमित्येव प्रवर्तन्ते । बाधकं चा नाविकत्वमेषां तझोचरविपरीततत्त्वोपदर्शनेन दर्शयेत् । यथा उक्तिकेयं न रजतं मरीचयो न तोयमेकश्चन्द्रो न चन्द्रद्वयमित्यादि । तइदिधपि समस्तप्रमाणगोचरविपरीत तत्त्वान्तरव्यवस्थापनेनातात्विकवमेषां प्रमाणानां बाधकेन दर्शनयं न त्वव्यवस्थापिततत्त्वान्तरेण प्रमाणानि शक्यानि बाधितुम् । विचारासत्वं वस्वनां सत्त्वं व्यवस्थापयद्वध


(१) सदसत्तत्व-पा० ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४५८&oldid=141240" इत्यस्माद् प्रतिप्राप्तम्