पृष्ठम्:भामती.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा.२.२८]
[४३६]

भवितुमर्हति । अतिप्रसक्जेन सर्वगोचरतया सर्वसर्वज्ञत्व(९- प्रसङ्गात् । न च प्रतिभासधर्मः स्थैर्यमिति युक्तम् । विकल्पासचत्वात् । किमयं प्रतिभासस्य ज्ञानस्य धर्म, उत प्रतिभासनकालेर्थस्य धर्मः । यदि पूर्वः कल्पो ऽद्मा तथा सति चि खशालस्बनमेव विज्ञानमभ्युपेतं भवति । एवं च कः प्रतिकूलोभवति अनकूलमाचरति । द्वितीय इति चेत् । तथा च रूपपरिमाणव एव निरन्तरमुत्पन्ना एक विशनोपारोक्षिणः स्थैर्यं न चात्र कस्य चिह्नान्तता । नचि न ते रूपपरमाणघो न च न । निरन्तरमुत्पन्ना न चैकविज्ञानानुपारोचिणः । तेन मा भून्नीलत्वादिवस्परमा णुधर्मः, प्रत्येकं परमाणुष्वभावात् । प्रतिभासदशापन्नानां तु तेषां भविष्यति बहुत्वादिवत्सांवृतं स्थूल्यम् । यथाहुः । जचे ऽनेकस्य चैकेन किं चिटूपं वि गृह्यते ।
सांवृतं प्रतिभासस्थं तदेकात्मन्यसंभवात् ॥
न च । तद्दर्शनं भ्रान्तं नानावस्तुग्रचद्यतः ।
सांवृतं ग्रचणं नान्यत्र च वस्तुगचे भ्रमः ॥ इति ।

तन्न । नैरन्तर्यावभासस्य भ्रान्तत्वात् । गन्धरसपशप रमाण्वन्तरिता चि ते रूपपरमाणवो न निरन्तराः । त फादारात् सान्तरेषु वृक्षेष्वेकघनवनप्रत्ययवदेष स्थूलप्रत्य यः परमाणुष सान्तरेषु भन्त एवेति पश्यामः । तस्मा कल्पनापोढत्वेपि भ्रान्तवाङटादिप्रत्ययस्य पीतशवदिश नवन प्रत्यक्षता परमाणुगोचरत्वाभ्युपगमे । तदिदमुक्तं, न


(१) सर्वत्र सर्वज्ञत्व-पा० १

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४४४&oldid=141220" इत्यस्माद् प्रतिप्राप्तम्