पृष्ठम्:भामती.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ२५.२.१७]
[भामती]
[४२४]

दि”ति । स खलु संघातसंततिवर्ती धर्माधर्माशयः संस्का रसंतानो१) यथायथं सुखदुःखे जनयन्नागन्तुकं कं चना नासाद्य स्खन एव जनयेद् आसाद्य वा । अनासाद्यजनने सदैव सुखदुःखे जनयेत् । समर्थस्यानपेक्षस्य शेषायोगात् । आसाद्य जनने । तदासदनकारणं पेशवानभ्युपेयः । तथा । च न प्रत्ययोपनिबन्धनः प्रतीत्य समुत्पादः । तस्माद नेनागन्तकानपेक्षस्य संघातसंतानस्यैव सदृशजनने विसदृ शजनने वा खभाव आस्थेयः । तथा च भाष्योक्तं दूष णमिति । “अपि च यद्वेगार्थः संघातः स्यादि”ति । अ प्राप्तभोगो चि भोगार्था भोगमाप्तकामस्तत्साधने प्रवर्तत इति प्रत्यात्मसिद्धम् । सेयं प्रवृत्तिर्भागादन्यस्मिन् स्थिरे भोक्तरि भोगतत्साधनसमयव्यापिनि कल्पते नास्थिरे न च भोगादनन्यस्मिन् । नदि भोगो भेगाय कल्पते नाप्यन्ये भेगायान्यस्य । एवं मेदोपि द्रष्टव्यम् । तत्र बुभुङ्मुमुकू चेत् स्थिरावाथयेयातां तदा ऽभ्युपेतदानमस्थैर्यं वा प्र वृत्तिप्रसङ्ग इत्यर्थः । न तु संघातः सिञ्च भलभावा दि"ति । भक्तभावेन प्रवृत्यनुपपत्तेः कर्मभावः । ततः क र्माभावात् संघातासिद्भिरित्यर्थः ।

उत्तरोत्पादे च पूर्वनिरोधात ॥ २० ॥

पूर्वत्रेण सङ्गतिमस्याश्च । ‘उक्तमेतदि”ति । वेठप


(१) संस्कार संन-पा० २,।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४२९&oldid=141174" इत्यस्माद् प्रतिप्राप्तम्