पृष्ठम्:नवरात्रप्रदीपः.djvu/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
नवरत्रस्य नक्तव्रतत्वम् ।

 अथेदं विचार्यते-एकभक्तनक्ताऽयाचितोवासव्रतानामिदं कतमदिति । तत्र चतुर्विधमपीति प्राप्तम् , प्रकारचतुष्टयस्याऽपि तत्र श्रूयमाणत्वात् । तथा हि नृसिंहप्रसादोदाहृतेषु स्कान्दमार्क्कण्डेय भविष्योत्तरेषु--

एकभक्तेन नक्तेन स्वशक्त्याऽयाचितेन च ।
अथ वा सर्वनक्तैश्च नवरात्र समापयेत् ॥

   कालिकापुराणेऽपि--

अथ वा नवरात्रं च सप्तपञ्चत्रिकादि वा ।
एकभक्तेन नक्तेनाऽयाचितोपोषितैः क्रमात् ॥

   नारदीयेपि--

स्वयं नियमतः कुर्यान्नवरात्रमुपोषयन् ।
पयोव्रतफलाशित्वं नक्तभोज्यमयाचितम् ॥
एकभक्तं च सुभगे यथाशक्त्या समाचरेत् ।

   रुद्रयामलेऽपि--

उपोषणेन नक्तेन एकभक्तेन वा पुनः ।
हविष्यान्नेन वा देव प्रत्यहं पूजयेच्छिवाम् ॥

   भविष्यपुराणेऽपि--

अयाची त्वथ वैकाशी नक्ताशी त्वथ वाय्वदः ।