पृष्ठम्:नवरात्रप्रदीपः.djvu/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
नवरात्रपदीपे-

देवीपुराणे आहत्यैव नवतिथय इत्युक्तम् । यथा--

आश्विने प्रतिपन्मुख्याः पुण्यास्तु तिथयो नव ।
देविकापूजने प्रोक्ताः सर्वकामफलप्रदाः ॥ इति ॥

 एतेन "दशरात्रमशौचकम्" इत्यादौ दशरात्रशब्दवदेव नवरात्रशब्दोऽपि नवाऽहोरात्रपर इति निरस्तम् । न च तत्रापि तिथिपरताया मानमस्ति । वस्तुतस्तूत्पत्तिवाक्ये कालसम्बन्धो नियतोऽपेक्षितः। यथाग्नेयाद्युत्पत्तिवाक्ये दर्शादिसम्बन्धः । तस्यैव शब्दप्रवृत्तिनिमित्तत्वात् । न तु प्रयोगकालीनस्य । तस्याऽप्रयोजकत्वात् । प्रकृते त्वस्ति नियम एव (?) उत्पत्तिवाक्येऽसौ। उत्पत्तिवाक्यं च नारदीये श्रुतम्--

आश्विनस्य सिते पक्षे नवरात्रव्रतं शुभम् ।
आदौ प्रतिपदं प्राप्य तिथिं चण्डीमनः प्रियाम्॥ इति।

 कुर्यादिति शेषोऽर्थसिद्ध एव । रुद्रयामलेऽपि--

आश्विने मासि सम्प्राप्ते शुक्लपक्षे विधेस्तिथिम् ।
प्रारभ्य नवरात्रं स्याद्दुर्गा पूज्या तु तत्र वै॥ इत्यादि ।

 अनयोश्चान्येषां च भविष्यभविष्योत्तरादीनां भूयस्त्वेन "उभयश्रुति" इतिन्यायेनोत्पत्तिरवसेया।