पृष्ठम्:नवरात्रप्रदीपः.djvu/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
नवरात्रपदीपे-

सू०५–४-८६ ) इत्येतस्मात्सङ्ख्यानुवृत्तौ "अहः सर्व्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः ” (पा० सू०५-४ - ८७ ) इत्यनेन नवानां रात्रीणां समाहार इति विग्रहे समासान्ताऽच्प्रत्ययविधानान्नवरात्र इति शब्दो निष्पद्यते। तथा च रात्रिसमुदायात्मककालविशेषस्य शब्दसामर्थ्यादेव प्रतीयमानत्वाद्यौगिक एवायं कालवचनो नवरात्रशब्दः। न चाऽश्वकर्णसप्तपर्णादिवदवयवशक्तिमनपेक्ष्यैवायं प्रयुज्यत इति वाच्यम् । तथात्वे तादृशशब्दस्वरूपानिष्पत्तेः । अतो न रूढः । अवयवशक्त्यैवोपपत्तौ समुदायशक्तिकल्पने गौरवात्। अवयवाऽर्थाऽतिरेकेणाऽर्थान्तराऽप्रतीतेश्च । तथा न योगरूढोऽपि । तत्र हि योगरूढिर्भवति यत्राऽतिप्र सक्ते योगार्थे प्रयोगप्राचुर्येण शब्दस्य व्यवस्थाऽऽश्रीयते । यथा पङ्कजादौ । न च प्रकृतेऽतिप्रसङ्गोऽस्ति । चैत्राश्विनसम्बन्धिनोरेव रात्रिसमुदायविशेषयोस्तत्प्रयोगात् । न चार्हगणे क्रतुविशेषे “तं नवरात्रेण याजयेत्” इत्यादिवाक्यविहिते । नवरात्रशब्दप्रयोगादतिप्रसङ्ग इति वाच्यम् । तत्र कर्मनामधेयत्वेन कालपरत्वाभावात्। न चान्यत्रापि नवसङ्ख्याकरात्रिसमुदाये ‘नवरा-