पृष्ठम्:न्यायमकरन्दः.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायदीपावलिः। अयनिरुपाख्यत तापादनमाश्रयघतिता तन्न । अनयुपगमात् । अथ प्रतिपन्नस्वभावानुपमद्देन सत्यववेकपरपर्यायधमं साधने कथमश्र यभाध । निरुप यवैलक्षण्यदेवाश्रयतोपपत्तेर्निषेधकहेतोस्तु नि बंधात्मनो निरुपाख्ग्रमप्याश्रय एव । यथा हि वन्ध्यासुतो वक्ता न भवति । अचेतनत्वात् q। षाणवत् । नवस्तुनि प्रमणविषयत्वेन चाश्रुनिबेधये शक्यक्रियत्वमितिचेन्न । विधव्यवहारविरहेऽपि तत्र निषेधयवहारदर्शनात् । तथाच वस्तुवदवस्तुन्यपि नासौ वि सं वदी। यद्यवस्तुनि नायमस्तीत्यभिदधीततत्र कुत एतदिति पर्यनु युक्तो हेतुं कश्चिदुपाददीत । तद। नाश्रयासिद्धिपारहरः । सुकी भव तु न वदन• प्रतिस्पर्धा । किञ्च नास्त्ये वा स्तुनि निषेधॐयवहार इति वदनेवघस्तु नि निपेधव्यवहारमङ्ग कुरुत । न ह्यन्या निषेधादर्थो नमक शक्यो निरूपयितुम् । धिक्षनिषेधव्यवहाराऽभत्रे चाधस्तुनि मूकताप्रसङ्ग । प्रमाणविषयत्वेन च वस्तुनि विधिनिषेधयोरशक्यक्रियतेत्युक्तम् । तन प्रमाणवपयवं हेतुर्यद्यवस्तुने वतेत कथमाश्रयसेद्धि मे भच त् । यदि न वर्तेत कथमयं व्यघहरमश्र निषधत् । प्रमाणविषयत्व। वृत्तौ च प्रमाणविषयस्वप।त ।न च विधिनिषेधाववधूयपर. सम्भवी प्र करने तदुक्तम् । त्रिधनं प्रतिषेधे च मुक्त्वा शब्दोऽस्ति नापरः। व्यवहारः स चसख नेति प्राप्त 5त्र मूकतेति ॥ यदपि मतं, न प्रमाणबुड्य प्रमाणाविषयस्चाद्युपन्यासो येन हेतोरश्रयासिद्धिदंषावकशःकिन्स्वचेतनत्वादिकमप्रमाणमुप म्य स्य पर व्य।महयन्तं भवन्तं व्यमहयेतुमेत्रप्रमणको जल्पक थायां व्यवहार । तदुक्तम " अहंद यवचामहृदय एव प्रतिवाचो भवन्त ” इतेि । वादकथायां प्रामाणिकव्यवहारमपेक्ष्याभिहिता मू कतैवोचितेति । तदप्यसत् । तथाहि परं व्यामोहयितुमिति कोर्थ परमर्थतं वन्ध्यसुनावक्तृत्वनुमनस्यनिराकरणाम (त चेत्, सिद्ध न समीहितम् । वास्तवनिराकरणे तु नायमप्रमणको व्यवहार । K = न च जल्पेऽपि रसवस्यप्रमाणका व्यवहाराद् व्यमोहः सम्भवी । विमल चेतसं वच संमत्रणISामहात् । त त्र जल्पेऽप मूकताप्रते । अघक्तृत्वानुमानं तु न व्यामोहहेतुरस्माभिराश्रीयते तेन समौ पर्य