पृष्ठम्:न्यायमकरन्दः.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भमाणमाला । १९ त । तस्मादात्मा द्रष्टव्य इत्याद्यो विधिसरूपा वेदान्ते भसमानः शब्दाः कथञ्जिदहर्यत्वेन, विष्णुरूपांशु यष्टव्य इत्यादिश्रवणैवात्र तया ठयारूपैयाः । अन्यथोपक्रमोपसंहारगतासिद्धरमतस्वरूयानेक रूप्यवरोधादिति ॥ तस्माद्वैतविज्ञानसुखरू पे प्रमाणत।म् । व्रण प्रतिपद्यन्ते वेदन्त इति साम्प्रतम् । अथैवमनेकपदार्थमभेदात्मनि वाक्यार्थे कथमद्वैतपरमाग मवाक्यं प्रमाणं स्याद्अद्वैतभेदयेरयन्तविरोधात् । अत्रोच्यते । डेवेधं तावद्वेदान्तवक्राम । एकं पदार्थनिष्ठमपरं तस्यरम्शद त्स्यरूपवाक्यार्थानेष्ठ मति । तत्राद्यस्याखण्डrथैत्यमनुमानमुच्यते वज्ञानादिवक्यम, अखण्डार्थेनी, लक्षणव।क्यवत् । पृथुबुध्नदः राकारो घट इयदेहयवतु । नच साध्यविकलो ऽतः स्या त् । घटप्रातिपदिकार्थमात्रं पृच्छन्तं प्रति तावत् एव प्रतिपाद्यत्वा त् । अन्यथा आश्नान् पृष्टः कोविदारानाचष्ट इत्यनवधेयवचनत्व प्रसङ्गात् । नच पृथुत्वदिकं घटपदर्थ , किन्तु तद्धर्म । पृथु व घ उरस्येत्यादिप्रयोगदर्शनात् । तप्यनिष्टव्यवच्छेदेनेक एक घटप्रति पद् िकार्यं पृथुःखादिभिरनेकैरुपलक्षणाभः पद्यैरूप्लक्षणीय - त्यखण्डार्थतासिद्धिः। एवं विशाननन्दादिवाक्येऽपि विज्ञानत्वादि मान्यान्यऽनिष्टाऽविशनादिव्यवच्छेदेन तदाधरकपमेकमेवानन्द ठ्यकिं ब्रह्मत्वेन लक्षयतीति । विपक्षे त्वत्रापि लिलक्षयिषिता तीयामैसिद्धिप्रसक्तिर्बाधिका । द्वितीयेऽप्यखण्डार्थत्वसिद्ध्यर्थमुच्यते सरवमांसवाक्यमखण्डार्थनिष्ठम्।अकायकारणद्रव्यमशन€के हक्क समानाधिकरणत्वात् । सर्वे देवदत्त इत्यदिवाक्यवत् । नच सा ध्यवेकललो अन्त तदेतद्देशकालोपलक्षणीयस्येकस्येव देवदत स्य स्वयंप्रत्यभिज्ञातस्य भेिदविभ्रमनिरासेन परस्मै प्रतिपाद्यम् जत्वा अपरस्य तत्र कस्यायंशस्य वधेiत्सतस्यासम्भवति । एकवस्यापेj वस्तुसहभाँ विनः प्रमेव सिद्धवत्अभेिदाभा मात्रस्य त्वतिरेकिणः प्रतिभासेऽपि विरोधाभावाद् भाचश एव विभागानश्युपगमात् । तत्त्वमसिवाक्ये ऽप्यनयैव दिशाऽस्खण्डार्थता। ऽभ्युपगमादिति । विपर्यये वापि ववक्षतायसांडपणमिते सर्वे निलम् ॥