पृष्ठम्:न्यायमकरन्दः.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ भर्मणिमाल । भङ्गप्रसङ्गः । पूर्वोक्तनीत्या मुख्यत्वसम्भवे लक्षणाश्रयणं च बध" कमिति । एतच्च पराभिमतं कार्यमङ्गीकृत्यं अवोचम, वस्तुतस्तु नदनी(करेऽपि प्रयुज्यते । वेदः सिद्ध एवार्थे प्रमाणं, प्रमाणत्वा त् । चक्षुर्वत । पराभिमतकार्यविपरीतश्व सिद्धोऽर्थो विवक्षितो, न तु निष्पन्नादिः । तथात्र भविष्यदनुमानेन नानैकान्तिकत्वं, नापि घिधिवक्येन बंधितविषयवम् । तत्रापि प्रयं त्मपरतन्वश्रेयःस धनत्रिशेषामनो वाक्यार्थस्याश्युपगमात् । विपर्यये तु पराभिमतः कार्यस्येन्द्रियासङ्गतेर्लिङ्गाद्यभावाश5सिद्धौ तत्र सङ्गतिग्रहणानुः पपतेरहीनसङ्गतिकन पदनामपि बोधकतानुपपतिबाध । नच ममेदं कर्तव्यमिति ज्ञानदेव तत्सिद्धिरिति वाच्यम्। चिकी य एव केवलमेवं प्रतिभासत् । तदतिरेकिणः प्रमणविशतस्य एवंविधस्य सद्भावे प्रमाणाभावात् ततः प्रमेयभेदसिद्धः । त्रिकी याश्च प्रयत्न परतन्त्रश्रेयःसाधनावबोधादेव लौकिककार्येदान कारणभावेतायुगमादुत्पयुपपत्त तदर्थमपि कार्यंशनकल्पनानुपए तेः। कृतियोग्यतामात्रस्य तु कार्यस्य कृत्यन्वयव्यतिरेकावसेयस्य निदाघपि सम्भवेन प्रवर्तकस्वलिङाद्यर्थतानुपपतािः । कृयुवे इयताऽपि तु तदतिरेकिणी फलाद्यधिकरण मनसाऽवसीयते एवे त्यपि प्रलापमात्रम् । तस्या उभयसिद्धचिकीर्षागोचरतामात्ररूपाया एवानुभवत् । विपर्यये भ्रमाणस्य दर्शनात् वाजस्य च विप्रति पत्रं प्रत्यप्रतिपादकवत् । तस्मात् पराभिमतकार्थस्यैवाप्रमाणक त्वतत्र सङ्गतिग्रहणानुपपत्तेने कर्मभागोऽपि तद्वोधकःकिं पुनः शैवभाग इति सिद्धम् । यत्तु वेदान्तानामपि प्रतिपत्तिविधिनिष्टत्वमिति । तदप्यस त् । ब्रह्मणि हि प्रतिपतयस्तन्न सम्भवेयुः शब्दं, भावनामिक, साक्षात्काररूपा चेति । तत्र शब्द्यास्त |चच्छब्दादेवोपतौ विधिवै. यथ्यमनुपतं चाशक्यत्घमविज्ञानस्वरूपरूपत्वाव । भावानायास्तु भाव्यसक्षात्कारहेतुभावस्यन्वयव्यतिरेकगम्यत्वादनर्थक एवात्रा पि विधिः । साक्षात्काररूपा पुनः परमानन्दगोचरभावत् फलमे वेति कथं तत्रापि विधेरवकाशः । स्वर्गवत् । किञ्च यत्पुरुषप्रयत्न परतन्त्रं कर्मकर्तुमन्यथा कर्तुं शक्यं, तद्विधेयं, यथा ज्योतिर्दमः प्रतिपत्तिस्तु प्रमाणादमात्रपरतन्त्रा न तादृगिति कथं सा विधीये ९ ई