पृष्ठम्:न्यायमकरन्दः.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमाणमाला । १७ च तद्विद इति । नच वचनीयं तत्रापि प्रतिबिम्बादिज्ञानं सत्यमेव बिम्बादिशन जनकतया प्रमणं, न त्वलीको विषय इति । विज्ञान मात्रस्यानवच्छिन्नस्यातिप्रसङ्गित्व, विषयावच्छिन्नस्य च प्रमाण तायां तस्याप्यवर्जनीयवत् प्रमण्यस्य । एतेन प्रमाणोपपयनुप स्योरद्धेनानुपपत्तिरित्यपास्तम् । अलीकेनैव प्रमाणेन तदुपपादनादि यलमतिप्रसङ्गन । थसंस्वेवमपि शब्दानां सङ्गतिग्रहणसमये कार्यान्वयपरतयैव तद्रहदसते कायन्वये न सम्भवति ब्रह्मणे मुख् ग्रया वृत्त्या प्रमाः प्रयम्। नच लोकवत्र लक्षणश्रयण पुरुषविवक्षानुगतिर्नाम कार णमरत । तस्मात् प्रतिपत्निविधिनिष्ठमेव वेदान्तानामपि प्रामाण्य मिति मन्यते तcप्रतिबोधनायेदं प्रयुज्यतेविवदध्यासितानि पदानि न कार्यान्वितस्वार्थानियत समथ्यानि । पदस्यत् । कार्यपद्वदिति । नच साध्यविकलो दृष्टान्तः । एकस्मिन् वर्षे कृत्युद्देश्यतालक्षण कार्यद्वयसम्भवेन कार्यपद्रस्य तद्वकयन्तरान्वतस्वार्थगचर तऽसम्भवत् सrध्यमात्रस्य च भावार्थादेस्तवेन।नङ्गकारात् । विपर्यये तु योज्येतरान्वितस्वार्थमत्रस्य सर्वपदसमथ्र्यप्रयोजकता थां सम्भवन्यां कार्यपदतिरिक्तानां कार्यान्वितस्वथै साम”, कार्यपदस्य तु स्वरूपेऽन्यान्विते वेति प्रयोजकहैविध्याङ्गीकारे गर वप्रसङ्गो बधक उज्ञेयः । यद्वा । कये न समस्तपदसामथ्येप्रतेय गि । अन्वयव्यतिरेकित्वात् । पदार्थान्तरवत् । अत्रापि सत्यसति च कार्यं योग्यतामत्रेण परस्पर पदार्थानामन्वयोपपत्तौ कार्यस्यापि समस्तपदसामथ्र्यप्रतियोगिताकल्पने गरवमेव दूषणं स्यात् । यद्वा विवादाध्यासितः, शब्दव्युत्पत्तिगोचरः । प्रमेयस्वादु भयाभिमतप्रमेयवत् । विपर्यये तु व्युत्पतिदशायां योग्यान्वितस्त्र यें पदसामर्यमङ्गीकृत्य कार्यस्यपि तत्र दर्शनमात्रेण योग्यकायाँ वित इति प्रयोजकोपादने भावर्थरूपस्यैव च कार्यं स्यान्वयिन स्तदा दर्शनात् । योग्यभावर्थरूपकार्यान्वयप्रयोजकमुपादेयं स्यात् । तयाच वेदे भवार्थातिरेकिनियोगकार्यान्वयो न स्यादिति दूषणम् । एवं स्थिते, सिद्धेश्यर्थं प्रामाण्याय प्रयुज्यते-विवादध्यासितो मु रूयया वृत्त्या शब्दप्रमेयः । प्रमेयत्वादुभयाभिमतप्रमेयवत् । विपर्यये तु दृश्यमानोपक्रमोपसंहकरूयाद्बिहुविधतात्पलिङ्ग तत्र तत्र A D>