पृष्ठम्:न्यायमकरन्दः.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमाणमाला । णेऽपि च स्वरूपमवश्यमित्युदितमन्यत्र, नेह विपश्चितम् । संग्रहा धिकारात् । अन्यथाऽपि च साध्यस्य समर्थितत्वादिति ॥ जडता दृश्यताचाऽस्तु सत्यस्येवेत चेम्मतम्। मेव सविन्यसम्बन्धे धम्र्यसिद्धिप्रसक्तितः ।। यस्य हि जडता दृश्यता च निरूपणीया तस्य धर्मिण एवासिः इ । कस्य ते निरूप्येताम्। नच तदसम्बद्धसंचिद सिखं मास स्या त् । न खङ तत्स्वयं सिद्ध्येत् । जडत्वादेव । नापि संविदा । तया सह सम्बन्धनिरूपणम् । न हि संविसंवेद्ययोरन्तर्बहिर्भाचल प्रका शमानयोः संयोगादिः सम्भवेत् । विषयविषयिभावोऽपि सम्बन्धो भव नंतीrतादौ कथं भवेत् । न ह्यसत सम्बन्धिनि सम्बन्धो काम भ वेत् । नचातीताद्यपि न संविदितम्। मच संविदसंस्टै संधिर्दतं वेति प्रयुज्यते । अतिप्रसङ्गात् । हेतुहेतुमद्भावश्वनागताद वस्सम्भवी सव्यभेचरश्च चक्षुरादिभिः । एनेनेकान्तःकरणसंक्रान्तावस्त्येव सम्बन्ध इति निरस्तम् । असतोऽतीतदेस्तत्वतः संक्रमयोगात्, स वे वातीतस्वानुपपत्तेः। संविश्वसङ्काया अप्रतिसंक्रमव । अ न्तःकरणस्य तच्छायया तत्र संक्रमणमितिचेत् । अथ केयं तच्छयता नाम । न तावदात्मनस्तद्रूयं तास्थिकं, विरोधात् । अतरिवके तु तादरभ्ये संसर्गे व न परमार्थतो वश्यं दृष्टं स्यात् । असस्यत्वे तु इ यस्य गगनगन्धवेनगरयरधाराधयभव इव संवत्सेवेधयोरप्यली क एव सम्बन्धो भविष्यति । तद्वशाच्च तसंविदितं भवेदू गन्धर्व नगरवदेवेiते सर्वमवहतम् । एतदप्युदितम् - “‘असत्यभेदम’ इति । भिद्यत इति भेद प्रप धः । असत्य भेदो यस्मिस्तद् सस्यभेदमित्यर्थः। अथैवमपि प्रपञ्चस्य मिथ्यास्वे तदन्तःपातिन्याःश्रुतेरपि तथा वत् कथ स ब्रह्मणि प्रमाणं भवेत् १। नायं दोषः । मिथ्याभूत स्यापि प्रतिबिम्बस्य सत्यबिम्बबोधकवेल प्रामाण्यदर्शनात् । स्वस्र कामिन्याश्च शुभसूचकत्वेन तथाभावात् । पठन्ति हि स्वप्नध्यायविद – यद। कर्मसु कार्येषु त्रियं स्वप्नेषु पश्यति । सद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने इति ॥ पारमषे चात्र सूत्रमुदाहरणीयम, सूचकश्च हि मुनेराचक्षते