पृष्ठम्:न्यायमकरन्दः.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमाणमाला । णत कौंपकृतानुलम्भदेव तस्याभावसिद्धौ परिशोषात. स्वप्रकाशता सिद्धः। उक्तञ्च - ‘‘असंवित्तौ वित्तेनें खङ तदुपाधिव्यवहृतःप्रतीत वन्यस्य प्रसभमन नवस्था प्रसरती।”ति । एवञ्चेदमप्यनवकाशं चोद्यम । यदहुरक - स्खत्मन वृत्तांवरराधासु स्वसवेदनं विज्ञानमिति व्याः प्ल्यादिवेदनवत् प्रदीपवञ्चोपपत्ते. । नच तत्र स्खपरसङ्गतकोयनु कूलात् स्वभवभेददन्या स्वात्मनि वृत्तिरास्त या यः विरुद्ध्यतेति चेत, प्रकृतेऽपि तर्हि स्त्रपरीयवह (रानुकूलत् स्वभाव भेददन्या न काचन स्वस्कन्धाहक ख़तेय विरुध्यततं सर्वं समञ्जसम् । एतेन sीतोऽन्यत्र वेदनवदिति प्राचमचर्येण हेतुः समर्थितः। प्रति पक्ष बाधकदर्शनात् । एतदर्थमेव चभिमतविशेषपुरस्कारेणैव तत् प्रदांशे त म । तस्मात् स्खस वेदनसवेदनमदादप्यात्म स्खप्रकाश झां ले द्धम् । एतादृशस्य सर्वस्याभिलषितस्य साधनायोक्तं “'tवशनतनुम’ इति । कथं पुनर्वनशिनो विज्ञानस्य नित्यात्मस्वभावता सम्भावि नी ? न । विज्ञानस्यापि विनशासिद्ध.। नीलादिसदनसमसमयपी तादिसंवेदनादर्शनात् । विनाशप्रतीत्या तत्सिद्धिरितिचेन्न । पीतदे स्तदुपहितस्यैव च सवेदनस्यादर्शनाद् विनाशप्रतीतेरपि घटाकाश दिवदौपाधिकगोचरत्वेनैवोपपत्तेः । आजनतश्व संवेदने भेदनुपल भादभेदसद्ध । प्रयगश्व -- संवित् स्वन्तर्गतभेदयुन्या । भेदोप धिमन्नरेणाविभव्यमानभेदत्वदका शवदिति । एवञ्चभेदसंसिद्ध सवंत्त्रभा5यसम्भवात् । आत्मनः स्वप्रकाशत्व मनिवार्यमिति स्थितम् । ९ २ ८ तथाच कुत प्रक्रुतहंतारनकान्तकशङ्कनवकाशः । तथापि स्वप्रकाशत्वाद्वतीयवदेसघकस्य प्रमाणस्य तद्वत्यमन्यांपे प्रवृते रवर्जनीयं तस्यापि दृश्यत्वमेते कथं नानेकान्तक दृश्यत्वमितिचेत्। अहो कथं विस्मरणशीलत देवानांप्रियस्य । न हि दर्शनप्रतियोगितामात्रलक्षणं दृश्यत्वे हेतुः, अपि तु स्वव्यच हरे स्वतिरेकिस्सुदर्शननापेक्षनयतेिरित्यवोचाम । नचोपधिकारम विकल्पे तदुपनयकप्रमाणापेक्षायामपि स्वरूपमात्रव्यवहृतो तदपे क्षाऽस्तीति कुतो यथोक्तहेतोरनैकान्तिकत्वावकाशः ? । विशिष्टस्फुर A =