पृष्ठम्:न्यायमकरन्दः.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भमाणमाला । भवेत् । न ह्यविदिते विशेषणे विशिष्टवकल्पः सम्भवति । नच घनन्तरं तद्वचरमनुभूयते । अनुभवे तद्गचरमन्यनुभूयतयन घस्था स्यात् । आद्यसमनय(गक्षेमत्वात् । यावती खर्घाद्यग्रहण सामग्री मन संयुक्तात्मसमवायलक्षण दृष्टा, सा द्वितीयादवप्यवि शिष्टांते कथं तप नानुभूयंतन चादृष्टमात्रवेकव्यादांत शङ्कनीयम । तमत्रि चैकदा प्रत् साक्षात्कारानुत्पत्यनुपपत्तं । उपपत्त वा समन स्कोद्वयसज्ञ क्रुष्टाः स्फ़तालकमध्यमध्यसीना रनरतुरगद योऽपि कदाचितं वीक्ष्येरन् । तथाच योग्यानुलम्भादभ।वनिर्णयः कापे न भवेत् । तथापि सौषुप्तप्रयत्नत्रयान्तरवैजात्यादनुपलब्धि भेवदतच, भवंझाम तत्र तथा यद्यनन्यथन दें कायेमस्ति । तद्वशेन तस्यवश्यं कल्पनीयस्वादनुपलम्भच्च, नेह तथाविधं करें मस्ति । घटो मया विदित इति विशिष्टवेदनमेनानपि तथाविधं कार्यमितिचेन्न । तस्य विशेषणवेदनमात्रेण चरितार्थत्वाद् भेदभे दयरुदासीनत्वात् । यद्वस्तु तत् स्वतिरिक्तेनैव वेदनेन व्याप्यमि तेयर्तभेदः कल्पनेय इति चेन्न, अनेनेव व्याप्तसंवदनंन व्यभे चरात् । इदं हि वस्तुम्त्रं व्याखीवदमानमपि प्राप्नुयात् । किञ्च। सर्वे सवेदन मस्त्र सवेदनं, सर्व कार्यं सकारणकं सर्वं वस्तु सरम कमेत्यदस वेदना न स्वपरसधरणप्रयंजकवशात् । स्वात्मगाच राण् प बहुलमुपभूयन्त इति कथं न व्यभचरपरस्पर । परं गच यन्त्येव स्वात्मानमाय गचरयन्तेतिचंदू, घटमवंदनमप हे घटं गोचरयदेव स्वरमन मपि गोचरयतीति न विशेष कश्चित् । स्वपर साधारणप्रवृत्तनमेत्तगचरतयेब स्वगचरत्वं तत्र दृष्टमते चश। अस्य वेधस्येमत्रत्वात् । सर्वथा च साम्यसम्पादनीयत्वे प्रमण(भवत्प्र दीपवद्यत्र प्रवृत्युपपत्तेःयथ खटु प्रदीपः परत्र विज्ञानलक्षण कार्य कुर्वन् स्वमन्यपि स्वभवभेददव तत् करोति, न तु दीपान्तरम पेक्ष्यते, तथ वेज्ञानमप परत्र व्यवहारकार्यं कुर्वन् स्वभावभदद व स्वात्मने व्यवहारं कुर्याद् विशनान्तर तु नापक्षत इति किं न स्यात्। अत एवोक्तम् एक कस्य चदन्यस्य द्वयमंत्र प्रकाशकम् । अत्यन्तम मनपेक्षस्य नैकमप्यस्तु का क्षतिरिति ॥ तस्माद्द्यसंवेदनस्य वेदनान्तरवेदनीयत्वेऽनवस्थप्र व पॅलक्ष