पृष्ठम्:न्यायमकरन्दः.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमाणमाला । आकाशमित्यर्थं । अत्र च समुदायस्य सन्दिग्धसाध्य नया पक्षम् ऽपि तदेकदेशस्याथ्याकाशस्य भङ्गयन्तरेण निश्चतसाध्यतय व्या प्तिग्रहणस्याऽतत्र दृष्टान्ततायां न कचिदप्यनुपपत्तिरिति गमः यिष्ठयम् । भेदस्य तु तात्विकत्वेन तावदयं वस्तुनः स्वभाव इत्यु दितम् । अस्वभावत्वे तु न तावद्यं स्वतन्त्र प्रतिभति, इदमस्म भिद्रुमत्ययमनयभेद इतेि वा वस्तुविशेषणत्वेन विशेष्यस्वेन व प्रतिभासनियम(त । विशेषणविशेष्यवने तु प्रतिभासो भवन्तर प्रहणपूर्वक एव स्यात् । दण्ड्यादौ तद्भावप्रनिभासस्य भेद ग्रहण करवनियमात् तस्य च सम्बन्धगभत्वह सरबन्धस्य च भिन्नधिष्ठानत्वेनैव प्रतीतिसम्भवात् । अनाकलितभेदसम्बन्धयोश्च दुस्थयोर्वनस्पस्योः कदाचिदपि विशेषणविशेष्यभावेन निश्चयत् । प्रत्युतैकस्वेन प्रतिभासत सन्देहद विशेषणविशेष्यभावस्य च गुणप्रधानभावगर्भत्वेनानुभधत तस्य च नियमेन भिन्नधिष्ठानत यैव प्रतिभासात् । भवतु तर्हि भेद ग्रहणस्य भेदान्तरग्रहणपूर्वक स्वनियमस्तथापि किमायातमिति चेदिदमायातं तस्यापि भेदस्य भेद तरग्रहणपूर्वकस्वं, तस्यापि तस्यपीत्यनवस्था मूलक्षयकरीति ॥ स्वभावस्वभावसमुच्चयः पुनरस्वभावभागप्रयुक्काऽनघंस्थिते रेवाद्युक्तः । परस्परप्रतिषेधात्मकयोर्विधिनिषेधयोरेकस्यविरोधश्च । अविरोधे वा जगति विरोधोच्छेप्रसङ्गव ।भावाभावयोः साक्षा द्विरोधस्तदनुषङ्गादन्यत्रेति स्थितिः । असमुच्चयारमनोऽपि प्रका रस्यानयोः प्रतिस्पर्धिनोरसम्भव एव । न तु स्वभावादतिरिक्त दू अस्वभाव एव स्यात् । तस्य तन्मात्रलक्षणत्वात् । अनतिरेके स्वभाव एवेत कथमायै तृतीयः स्यात् । स्वभावाश्वभावविलक्षणात्म अयमस्त्विति चेन्मैत्रम् । परस्परविरूद्यानां निषेधेऽपि विभाव समुच्चयविरोधस्य गीर्वाणैरप्यवधारणात् । एतेन चतुष्कोटिविनिर्मु को भेद इति परास्तम् । चतुष्कोट्यारमनोऽपि प्रसक्तेर्विरोधस्योभ यत्राविशेषात् । न च तर्हि चतुष्कोट्यात्मस्त्विति वाच्यम् । ए' कैककोटिनियमस्य तास्त्रिकत्वातास्विकत्वयोस्तदनुपपत्तेः । यदि स्वल्चेकैककोटीनां तदस्मकत्वनियमस्ताविकः कथमेकधातुको व्यधमा भवेत् । अनियमेऽपि न चतस्रः कोटय इति कथं चतुर्को टयामेकः स्यात् । सद्सद्धिलक्षणताद्यभ्युपगमऽप्येवमेव जडस्यानु