पृष्ठम्:न्यायमकरन्दः.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ न्यायमकरन्दे मू ०-मैवम्। निवृत्तिमदुपाधित्वेनापि तदुपपत्तेरनिर्वाच्यता याः स्वभावैक्रप्रतिबन्धानरूपणान्निवृत्तस्तु निवृस्यन्त रानङ्गीकारात् । अपरथाऽनवस्थापातात् । अपुनरावृ तिष्ठतिव्याकोषाच्च । कथमनिर्वाच्यस्यानिर्वाच्या व्यावृत्तिरितिचेदित्थमेव यथोपपादितम् । अथापि स्यादन्तरेण वैक्षण्यं कथं निवृत्तितहद्भत्र इति । तत् किमिदानीं मात्रयापि सालक्षण्येन न भा व्यम् । माभूद् घटतद्ध्यंसयोरपि तद्भवः । टी०-इति । सोपाधिकसे हेतुं दूषयति -‘‘ मैवमि ”ति । अनिर्वा ञ्श्रुत्वैतवेद्यनाञ्चलान्न्यतरवसने निधृतिमत्वमुपाधिरित्यर्थः । साधनहयापकत्वमाशङ्क्य परिहरति-“ निवृत्तेस्त्वि ॐ iते । अङ्करेि दषम ह-‘‘ अनरथे ” ति । श्रुतविरोधाप्येवमि त्याह-* अपुनरावृत्ती ” ति । निवृत्तितद्धनरतुल्यरूपतयाऽनिर्वाच्यत्वमनुपपन्नमति शङ्कने.

  • कथमि ’' ति । किमुपपत्तिरन्विष्यते, किं व वैलक्षण्येन भ

वितव्यमित्युच्यत इति विकल्प्यावे दोषम ह -‘‘ इत्थम् । । इति । द्वितीयमुत्थापयति -‘‘अथापी’’ इति। केनचिप्रकारेण वैल क्षण्यं विवक्षितं ? किं व प्रतिगोगनिष्ठ मर्धधर्मराहित्यम् ? आद्यो sङ्गीक्रियते निवृत्तिमर्वतद्रहित्याय वैलक्षण्यस्याभिधान।त् । द्वि तीये दोषमाह-* तत्किमिदानीम् ” इति । अस्तु तथैवेति, तत्राह-‘‘ माभूदि ॐ ति । 9 B A