पृष्ठम्:न्यायमकरन्दः.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ न्यायमकरन्दे मू•-श्रुतिविरोधादिति । तस्माज्ज्ञानमवैकं मोक्षसाधनं, न पुनः कर्मलशोऽपीति सिद्धम् । तथा च पौराणिकं वचनम् धमरज्ज्वा व्रजध्वं पापरज्ज्वां व्रजदधः । इयं ज्ञानासिना छिवा विदेहः शान्तिमृच्छतीति ॥ तदेवं न्यायागमाभ्यामदैतसाक्षात्कारनिबन्धनो मोक्ष इतेि सिढम् । "नन्वविद्यक्षतेः सस्वे सद्वितीयत्वमात्मनः । मिथ्याभावे त्वनिर्मोक्षो मूलाविद्याव्यवस्थितेः ॥ उक्त मेतदविद्यास्तमयो मोक्ष इति। तवैतद् विद्विचार्यते, स किं सत्य, मिथ्या चेति । यद्यद्यः कल्पस्तदापि किमात्मैव, ततो टी०-‘‘तथा चेदू ’ इति । समुच्चयनिषेधकवचनान्तरमुदाहरति १ P

  • ‘ तथा च ” इति । धर्माधर्मो रज्जुरैमनसाधनत्वात् ।

प्रकृत महाप्रमेयमुपसंहरति वादन्तरं प्रस्तावयितु --

  • तदेवम् ’ इति । अविद्यानिवृत्तिलक्षणो मोक्ष इतियदुक्तं तत्र

विद्यानिवृति. नतीमिथ्यावते । वे कलष्य क्रमेण दूषयति-‘‘ नन्वि” त्यादिश्लोकेन । नयने ब्रह्मव्यतिरिक्तस्व सतीति शेष , । द्वितीये दोषमाह— " मिथ्याभव ” इति । मिथ्याभावस्याविद्यातका र्थयोरन्यतरस्वेन मूलाविद्याठ्यवस्थितेरनिर्मोक्ष इत्यर्थः । वृत्तकथन• पूर्वक पूर्वादं व्याचष्टे-‘‘ उक्तमेतद् ” इति । आषं पलं द्वि घ बिकलपयति-“ यद्यद्य ’ इलि । तथापि किमविद्यानिवृत्तेरस्मंन्यस्तभंघ. ? किं वा निवृत्रमं K F है -