पृष्ठम्:न्यायमकरन्दः.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविद्यश्चथधrजोधनम् । ३४३ मू ०- धर्मात्सुखं च ज्ञानं च ज्ञानान्मोक्षोऽधिगम्यते । कायेन मनसा बुद्ध्या कवचारान्द्रयराप । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्काऽऽत्मशु । ब्रह्मण्याधाय कर्माणि सङ्ग त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमेवम्भसा ॥ इति साधनभाव एव कर्मणामवसितः । केवलकर्मणां चाभ्युच्चयोऽयं मोक्षकारणताऽभावे, न हि साक्षात्साधनं कर्म साधनसाधनभावे विनियोक्तुमुचितम्, ‘अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्’ इति न्यायात् । तस्माद्यथाशास्त्रमेव व्यवस्था युक्तेति सिद्धम् । अत्राह-सत्यं व्यवधानेन संबन्धः कर्मणामपत्रने, किन्तु व्यवधानं कमणपकरःन तदुत्पत्तेःदूरत एव तत्साध नत्वसंबन्धः । कुत एतत, केवलत्रिद्यनिन्दाऽनुपपत्तेरिति टी०-मशुद्धये लिप्यते न स पापेनेति सत्वशुद्धिद्वारेण कर्मणां ज्ञान सधनत्वमवसीयत इत्यर्थ , न केवलकर्मनिषेध एव केवळकर्मणां मrक्षसाधनत्वाभावे मानं किन्तु साधनसाधनत्वप्रतिपादकवेचनमपी यह -‘‘ कवल ” इति, कथमत्यन आह—* न हेिॐइति, व्यवधानेन कर्मणामुपकारकस्वे ऽपि ज्ञानलक्षणकरणोपकारकस्वमेव नतु करणनिवत्तकत्वमत समुच्चयवादिमतमुथफ्यति -- /* अत्राह ” इति । मभूत्करणनिर्वर्तुको ज्ञानसाधनान्तःकरणशुद्ध्यदिहेतुत्वमेत्र किं न स्यात् तथाच संस्कारत्वपक्षानुप्रवेश इत्यत आह—‘‘ दूरत एव ” इति, आकाङ्कवपूर्वक हेतुमाह- “कुत ’ इति, निन्दमेव A =