पृष्ठम्:न्यायमकरन्दः.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ न्यायमकरन्दे मू ०-‘‘ज्ञानादेव च कैवल्यं प्राप्यते येन मुच्यते । कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । । इति कर्मणां मोक्षसाधनतां व्यावर्तयन्ति । स्यादेतत्,केवलकमेण मोक्षसाधनताव्यावृत्तिपराण्यु दाह्नानि वाक्यानि । ज्ञानसमुञ्चितानान्तूपपद्यत एव कर्मणां मोक्षसाधनभावः, तथा च स्पष्टमीशावास्ये । ज्ञा नसहितस्य कर्मणो मोक्षकारणभावोऽवगम्यते, तत्र हि अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥ इयेकैकनिन्दां प्रक्रम्य विद्यां चाविद्यां च यस्तदोभयं सह । अविद्यया मृत्यू तीर्वा विद्ययाऽमृतमश्रुते । ने ८०-धाय मोक्षस्य ज्ञानैकसाधनतामाह-‘‘ज्ञानदेव’ 'इतिबिद्या या मोक्षसाधनत्वं कर्मणा तदभवं दर्शयति -“ कर्मणा ?’ झाले । प्रतिषेधवचनानि केवळकर्मविषयाणीति शङ्कते-‘‘यदेतत ’ इति, तथाऽपि भवत को लाभ इत्यत आह-“ चूनसमुचितानाम्” शांत, शानसमुधितानां साधनत्वे किं प्रमाणमित्यत आह-तथा च इति, तदेव दर्शयति-“ तत्र 3 इति, अविद्यमावेद्यकथं क मोपामने अनुतिष्ठन्तीति । वाक्यस्य तात्पर्यमाह -* एकैकेति ” पूर्वार्धेन कर्मणो ज्ञानस्य चतरार्धेन निन्देत्यर्थः । ननु तत्वज्ञान . 9 ८ 9