पृष्ठम्:न्यायमकरन्दः.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम् । ३३७ मू ०-किञ्चिदपेक्षते । न चान्तरेण तवसाक्षात्कारं जातु कर्मणा तन्निवृत्तिः । एवं लोकानुसारतो ब्रह्मसाक्षात्कार एव तदविद्यव्यावृत्तिहेतुरिति सांप्रतम् । अपि च श्रुतिस्मृतिभ्यां कर्मणां मोक्षकारणत्वाभावः। तथा हि तमेव विदित्वा ऽति मृत्युमेति नान्यः पन्था विद्य तेऽयनाय । न कर्मणा न प्रजया धनेन। एतावदरे ख ल्वमृतत्वम् । इति श्रुतयः। स्मृतयश्च “यज्ञेन देवानाप्नोति वैराजं तपसा पुनः। संन्यासादंह्मणः स्थानं वैराग्यात्प्रकृतै लयः” ॥ टी०-मास्तु तर्हि साक्षात्कारस्य तन्निवर्तकत्वमित्यत आह-‘'न च न्तरेण’ इति, निकटोपसर्पणादिभावेऽप्यनुस्पक्षसाक्षात्कारस्य ध्र मनुवृत्तेस्तस्वसाक्षात्कारस्य तन्निवर्तकस्वादेव श्रुतिस्मृतिष्वङ्गीकरणी यमि व्यर्थ . भ तु लोकेतथपि ब्रह्मासrक्षात्कारस्य किमायातमित्य शश्च साक्षात्कारत्वहेतुना युक्तिकदिसाक्षात्कारवदभ्यनिरपेक्षतया ऽविद्यनिवर्तकस्वानुमानादिति परिहरति-“ एवम् इति न केवलमनुमानादेव, श्रुतिस्मृतिषु कर्मणो मोक्षसाधनत्वनिराक रणादपीत्याह –‘‘अपि च’’ इतेि, एवकारनिबर्यमाह-‘‘नान्य इति, मैत्रेयब्राह्मणे विशनांत्मस्वरूपज्ञानमभिधय एतावदमृतत्वसा धनमियभिधानात् मोक्षसाधनत्वाभाव इत्यर्थः।। कर्मणां स्टुतीराइ ‘‘ रमृतयश्च ” इति, तपसा ऊच्छूचान्द्रायणदेना, वैराजं पदं हि रण्यगर्भपदमिति यावत् । संन्यासात्संन्यसश्रमग्रहणा,बाणः स्थानं सस्यलक98खैराग्यादिदमु त्रफलभोगविरागात्प्रकृतौ लयः प्रकरण भिमानिनी (मनि)देवताप्राप्तिः। एवं कर्मणामितरफळसाधनस्थमभि c ५)