पृष्ठम्:न्यायमकरन्दः.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम् । ३२९ मू०–तादृशमेव चाकरमभिप्रेत्य मच्छब्दोऽपि मया प्रयु क्तो न पुनः परिच्छिन्नकरम् । न चेत्परिच्छिन्ननामविद्य। विघा वा कथं तद्भवयोः परिच्छिन्नयोरन्येषां च वादिप्रतिवादिनां मदविद्याविद्ध म्भितस्त्वं मदविद्याविनृम्भितस्त्वमिति मुहुर्मुहुः कोलाहल इति चेत्,आवामिति,अन्ये इति च, वादिप्रतिवादिनाविति च, परस्परकोलाहल इति च, विनाप्यविद्यां तत्तत्परिच्छे देषु स्वप्न इव परस्मिन्नयमात्मन्यविद्यधीन एकस्मिन्नेव प्र तिभासः स्वप्नदृशीव चिदात्मनीति संतोष्टव्यम्, एवं च सति सस्यं । त्वदविद्यविनिर्मित एवाहमपीति चेदित्या शङ्कयं कथं तहैिं । त्वदविषाविनिर्मितस्त्वद्गुरुरविथा कल्पितस्याविधाश्रयत्वानङ्गीकारादिति चोपालम्भः, तथा टी०तवे कथं शुद्धचैतन्यनिष्ठविद्यकविपतत्वमित्यत आह -"तादृ शमेव ” इति । अहं ब्रह्मास्मीतिवत्परिशोधितवम्पदार्थविषयोऽयं . मच्छैब्द इत्यर्थः । कथकव्यवहारान्यथानुपपत्या परिच्छिन्नस्यविद्याश्रयत्वमिति शङ्कते-“ न च ” इति । परिच्छिन्नेष्वविद्य । मन्तरेण व्यवहारस्य स्वमवदुपपत्तेनैवमिति परिहरति- “ आवाम् ' इति । अविद्यया विशुद्धचैतन्यगतस्वप्रतिपाद्नव पूर्वपक्षेऽभिहितशङ्कते पाळम्भपरम्परास्थाने सम्भ्रम इत्याह--* एवञ्च ” इति । ?