पृष्ठम्:न्यायमकरन्दः.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माक्षनिरूपणः । ३० म ० –-प्रत्यक्षविरोधोप्यद्वैतागमस्य नास्ति प्रमाणस्यानत्र च्छेदकत्वादित्यावेदितम् । किञ्च विरोधेप्याम्नायस्यैव कतो बलवत्ता न स्याद् उत्तरत्वान् नेदंरजतमितिवत्, प्रस्यक्षादिविरोधे तदर्थाना मन्वयायोग्यत्वादाम्नायार्थानवबोधादिति चेत्, तर्हि नायं सर्षे रज्जरेषा नेदं सालिलमपित मरुमरीचिमात्रमित्याद्य प्तवचनमप्रमाणं स्यात, प्राचीनसर्पदिसाक्षात्कारविरो धेनाऽनन्वयात्पदाथोनाम् । अथ साक्षात्कृतस्यापि सपदेरलीकाकारतया निषे धान्वययोग्यता, समानमेतदत्रापेि । प्रतिपादितं हि प्रपञ्चस्याप्यलीकत्वं, पराक्रान्तं चात्र सरोभरंत्यपरम्यते । टी-तत्राह-‘ प्रत्यक्ष ” इति, । ( विरोधमङ्गीकृत्यपि दूषयति-‘‘ किश्च ” इति, । चिरोधे । पदार्थानामन्वयायोग्यत्वादन्वयप्रतीतिरेव न सम्भवतीति कुतबाधक तेति शङ्कते-‘‘ प्रत्यक्षादि ” इति, । प्रतिबन्दीन्यायेन परिह रति–“ तर्हि ॐ ति, वैषम्यमाशय तुल्यतपादनेन परिहरति. -“ अथ → इति, । प्रकृतस्याऽलीकत्वमेवासद्ध मते तत्राह-‘‘प्रतिपादितम्’’ इति, । न केवलमस्मदादिभिरेव किन्तु भाष्यकारप्रभृतिभिरपि सधितीमित्याह- ‘ पराक्रन्तम् ” इति, । G

.