पृष्ठम्:न्यायमकरन्दः.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ न्यायमकरम् मू ० -शेषधर्माधर्मपरिक्षयनिबन्धनो मोक्ष इति युक्तं, धर्म धर्मवशीकृतोहि जन्तुस्तासुतासुयोनिषु संसरति स तयोरे कान्तोच्छेदे व्यपगताखिलदेहेन्द्रियसम्बन्धः समुत्खात निखिलसांसारिकदुःखानुबन्धों मुक्त इत्युच्यते, कर्मण थाल्पीयसो भवपरम्पराप्रापितस्य भोगादेव परिक्षयः, निःशेष कर्मक्षयस्तु शंमदमब्रह्मचर्याद्यङ्केनात्मज्ञानेन अपुनरावृत्तय श्रुतन, ज्ञानविधौ चापराथ नियोज्यविशे टी-धर्मपरिक्षवे कथं देहपक्षियस्तस्य ततोन्यत्वादित्याशङ्क्य धर्माध र्भयोः कारणतया तदभावे देहाभाव युक्त इति परिहरति

  • धर्म ” इति, । भवतु वेहोच्छेदस्तथापि संसारसङ्करचे. कथं

मोदा इत्याशङ्ख देहसम्वन्धाभावे • सोपि निवृत्त थवेत्याह

  • व्यपगत ” इति, । सति _कर्मक्षये तस्य मुक्तिसएभधः स एव

तु न सम्भवस्यनेकभवपरम्पराप्रापितसद्धयेयतया कर्मणो गिधी यितुमशक्यत्वादिस्थत आह— कर्मणश्च ” इति, । अहपीय; सः=प्ररध्वफलस्य, तथाप्यनारध्वफलस्यानिवृचौ कथं मोक्ष इत्यत आह –‘निःशेष ” इति, । शमोन्त करणस्य, दमो बाह्यकरणस्य, शतभिक्षुः दन्तावदीव’ इति लोकव्यवहारवत् ‘स्मरणं कीर्तनं केलि प्रेक्षणं .गुह्यभषणं, सङ्कल्पेध्यवस्रमयश्व क्रियान्निधैतिरेव च एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः, विपरीतं ब्रह्मचर्यमेतदेवाल क्षणम्” इत्यभिहितब्रह्मचर्यम, आदिशब्देनोपरमादयों गृह्यन्ते, तस्य तत्साधनत्वे प्रमाणमाह-‘‘ अपुनरावृत्तये भूतेन’’ इति, । नन्वात्मज्ञानस्य कर्मप्रवृत्तिहेतुतय कर्माङ्गत्वदङ्गषु फलश्रुवेर शृङ्गाक्षात्कर्मफलेनैव फलवत्वमिति तत्राह-“ ज्ञानविधौ च । 9 ५४