पृष्ठम्:न्यायमकरन्दः.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ मू ° -अथ यत्प्रकाशते तप्रकाशादभिनं जडस्य १ काशयगात्, प्रकाशकं य चातो ब्रनामके ग• दिति सिद्धमद्वैतं, तचयुक्तं, तथा सति हि माता नामाकारण प्रकाशाद्भेदं प्रकाशस्यापेि नानाय नोवृतम् । अथ विविधोयमाकारः प्रपंचोऽविद्यध्यासद्व्रतीति, त्यपि त्रमलहतं, सञ्चारमा ढि प्रकाशस्तेन सहाभिन्न टी०-अनुमानेनाद्वैतमिति दूतीरं पञ्चयति अथ ” इति, प्रकाशयाद्वेदेऽपि प्रकाशमानरवसम्भवात् सन्दिग्धयतिरेकिघमि त्याशङ् विपक्षे चrधकतर्कमाह- * जडस्य ” इति, । संयोग समत्रायदिसम्बन्धनिरूपणाद्वेदे जडस्य शतिभास एव न स्यादित्यर्थः । अस्त्र प्रकाशाभेदस्तथापि प्राभेदः कथमिति तमाद् €6 प्रकाश इति, भद्मपत्रभेदे प्राप्तस्यापि मातर्मैनसिलि परिदृष्टि

  • तदयुक्तम् ' इति, ।

प्रपञ्चस्तालकतया प्रार्जिकभेदाशौ सन्निति डुने && अज़् " इहि, । अथवा परमार्थस्तः प्रपञ्चस्य प्रवेशद्देवः ह्नुितापहमाग्री सत्रोऽभेद इति विकतgधं दशति “ सद्द्युक्तम् ’ इति ,.। द्वितीयमुत्थाप्य दूषयति-“ अथ ” शति, न सदसतौरेक त्वानुपपत्तेरभेद्वाचोयुकिः तर्हि न युक्लेद्रि अद्विति--तदपि’’ १६ १७ १