पृष्ठम्:न्यायमकरन्दः.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ न्यायमकरन्य सू•-दयेत्, स खल्वा नवसितसङ्गतिः, सर्वत्र हेि परिक छिद्य प्रमाणान्तरण वाच्यवाचकयोः स्वरूपं सङ्गति रध्यवसीयते, नच नियोगस्य प्रमाणान्तरपरिच्छेद्यता, शब्दै ब्रेंको चरताश्रयणात्, नच लिङादिभ्यः परिछिद्य नियोगं तत्र तेषां सङ्गतिग्रहणं, परस्पराश्रयप्रसङ्गादियुक्तं, नच ' लिङ्ङादेरयं महिमा यदयमहीतसङ्गतिरपि जनयत्यलककार्थगचरमवबध, सम्बन्धसापेक्षतालक्ष णपद्धर्मव्युत्क्रमप्रसंगात, तन्निरपेक्षतालक्षणवाक्यधर्मा टी०–बोधविष्यतीत्यत आह-* न च ” इति, कुत इत्यत आह ‘‘ स खलु” इति, तदेव कथमित्यत आह-‘‘सर्वत्र हि” इति। सोपि तर्हिई प्रमाणान्तरगंस्यः स्यादित्यत आह-‘‘ नच इति । तर्हि लिङादिभिरेव नियोगे प्रतिपन्नं तत्र सङ्गतिरित्यत आह—‘‘ नच लिङादिभ्य ’” इति । उक्तं हि पूर्ववादे प्र तीते हि सम्बधािनि सम्बन्धाधिगतिरित्यत्र । स्वभावविशेषादहीतसङ्गतिर्लिङादिरेवैनमवगमयिष्यतीत्यत आह-नचलिडङादेर'इति । कस्मादित्यत आह-‘‘सम्बन्ध ११ । इति । दूषणान्तरमाह-“ तन्निरपेक्षता इति, । ११ सम्बन्धग्रहणनिरपे कथंवाक्यधर्म इत्यत आह—‘वाक्यधमों ह् श्रे