पृष्ठम्:न्यायमकरन्दः.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवतेकवावधारणम् । २३१ मू•-प्रत्ययः परिशेष ” इति च तद्विदः । तथा च कथं शब्दैकगोचरो नियोगः स्याद्, नच निदानतो निरूपणे पारशेषोऽपि, श्रेयः साधनत्वस्य लौ किकस्य कर्तव्यतैकार्थसमवायिनः स्तनपानादिस्वप्र वृत्तिसन्तताववसितप्रवृत्तिहेतुभावस्य सम्भवादलौकि कविशेषकल्पनानुपपत्तेः । उपपादितं च तादृश्याः श्रेयःसाधनतायाः प्रवृ तिहेतुत्वं, तथा च न प्रारिशेषोपपात्तिः। तदुकं ‘न स कल्पयितुं शक्यस्तत्सिद्धेर्लौकिकादपि इति, नचान्तरेण परिशेषं साक्षालुलिङ्ङादिरेवामुं प्रतिपा टी०गुणत्वापवदिति यरकेचलव्यतिरेक्यनुमानं स परिशेष इत्यर्थः। ततः किमित्यत आह-* तथा च ” इति । अङ्गीकुक्षि हितः परिशेषोपि नास्तीस्याह- ‘‘ न च ” ति | तस्य कथं - वृत्तिहेतुत्वमित्यत आह-* स्तनपानादि » इति। ‘, ननु तत्रापि वदिविप्रतिपतिसम्भवात्कथं निर्णय इत्यत आह--

  • उपपादितम • इति ।

& 9 उकेर्थं ब्रह्मसिद्धिकारवचनमुदाहरति-“ तदुक्तम् इति। ‘प्रबृति हेतुमात्रं च शब्दार्थः स्यादलोकिक' इति पूर्वार्धःतेनालौकि को न स कल्पयितुं शक्य इत्यन्वयः । तत्र हेतुमाह-* तत्सि ढौकिकादपि ” इति, । । तस्य'=प्रद्युचेः लौकिकादपि श्रेयः साधनस्वात्सिदोरित्यर्थः । माभूव प्रणेिषः Huछिङादिरेवापूर्वं