पृष्ठम्:न्यायमकरन्दः.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवर्तकत्वावधारणम् । २२३ मू ०-सोयं वृश्चिकभिया पलायमानो विषमाशीविषमुखे प तितो यदुतायमुतरान्वेषणकातरतया शालिकामपि ना लोचयति, । सा खल्वेवं ‘प्रमाणमनुभूतिः सा स्मृतेरन्या स्मृतिः पुनः, पूर्वविज्ञानसंस्कारमात्रजं ज्ञानमुच्यते’ इति, नच भाविन्यपेक्षापि निरूपणपद्धति मध्यास्ते । नच वाच्यमस्तु तर्हि लिङादेः सामथ्र्यातिशयो वै टी०-इति, न तर्केण स्नुग्राह्यशब्दप्रमणस्यैवापेक्षणान्न मानतरगो चरत्यमिति भाव, । एवं परिहरतोऽपमिद्धान्तः स्यादिति सोपहासमाह सिद्ध ती-‘‘ सोयम ” इति, । तामेव दर्शयति- “ साखलु ’ इति, । अनुभूतिलक्षण माह-‘‘सारमृतेरन्या” इति, स्टुतित्वानधिकरणमिति यावत् । अन्यथा स्मृतावतिव्याप्ति , स्मृतेरपि स्पृत्यन्तरादन्यत्वात्, । स्मृतिलक्षणमाह- स्मृतिर ’” इति, । प्रत्यभञ्जनव्य वच्छेदार्थ मात्रप्रहणं, वेगविषयप्रस्यक्षव्यवच्छेदय विज्ञानसंस्कारे तिते,पूबपदं स्पष्टrथेम, यदुक्तं भाविन्यपूर्वगोचरे मानेऽपेक्षणमिति त बाह—‘‘ नच ” इति, । कार्यस्य कारणापेक्षा भाविनश्च नियत पूर्वत्वाभावेनकारणत्वान्न तत्रापेक्षासम्भव इत्यये ’, । स्वभावविशेषादहीतसङ्गतिको लिङदिरपूर्वमवगमयिष्य तीत्यत -* नचवायम ” इति, । कुतो न वाच्यमित्यत आह 1 ,