पृष्ठम्:न्यायमकरन्दः.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतेकत्वावरणम् । २०९ मू ०चिकीर्षातिरेकिणी कार्यधीनोंदेति तावद् बुद्धिपूर्व कारिणशिकाँधैव न सम्भविनी, समीहितोपायधीमात्रा चिकीर्षनुत्पत्तेः, सङ्कल्पधियोस्तु तुल्याभिलापत्वादभे दाभिमान इति । तदतिमन्दं, यादृशस्याभिलषितसाधनस्य कृत्युदेश्य तानिरूपकताभिमता भवतां तादृशस्यैव चिकीर्षालक्ष णाभिलाषकारणतोपपत्तेः, तत्र यदि कृतिसाध्येष्टसा धनताधियः क्रुत्युद्देश्यताबुद्ध्युत्पादादिष्टसाधनताधि यःकार्यधीरिति गीयते हन्त तादृश्या एवेष्टसाधनताधिय श्चिकीर्षाकारणतोपपत्तिः,असति च भेदावगाहिनि प्रमाणे तुल्याभिलापनिमिचः सङ्कल्पधियोरभेदाभिमान इत्यपि टी०-इष्टसाधनज्ञानमेव चिकीर्षाया हेतुरित्य श्राह ‘‘ समीहित ” इति, । इडुमण्डलोदयादौ व्यभिचारादित्यर्थ ,। यदि संकलपाति रिक्त कार्यधीस्तदा किमिति भेदो न प्रथत इत्यत आह -‘‘संकल्प इति, । वाचकशब्दभेदादभेदाभिमान, गौरिति शब्दो गौरित्यर्थं गौ रिति शनमित्यभिधानाभिधेयशानेषु परीक्षकाणामभेदभ्रमवादित्यर्थ , कृतियोग्यश्रेयःसाधनविज्ञानस्यैव चिकीर्षाहेतुत्वादतिरिक्क कार्यसद्भावे न प्रमाणमस्तीति परि हरति-“तदतिमन्दम्’ति, । तदेव स्पष्टयति-“ तत्रयदि " इति, । संकल्पधियोस्तुल्याभि लालापत्वादभेदाभिमान इति यदुक्तं तदूदूषयति--‘ असति च > ८ १