पृष्ठम्:भामती.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[प्र. १ पा-४ द.७]
[भामती]
[२९०]

महदृच ॥ ७ ॥

अनेन सांख्यप्रसिद्धवैदिकप्रसिद्या विरोधात सांख्यप्रसि द्विर्वेदआदर्नव्येत्युक्तम् । सांख्यानां मञ्चत्तत्वं सत्तामात्रं पुरुषार्थक्रियाक्षमं सत्तस्य भावः सत्ता तन्मात्रं मदत्तत्त्वमि ति । या या पुरु१षार्थक्रिया शब्दाद्युपभोगलक्षणा च स त्वपुरुषान्यताख्यातिलक्षणा च सा सर्वा मइति बुहै स मायतइति मरुत्तत्त्वं सत्तामात्रमुच्यतइति ॥

चमसवदविशेषात ॥ ८ ॥

अजाशब्दे। यद्यपि छगाय रूढस्तथाप्यध्यात्मविद्याधि कारात्रे तत्र वर्तितुमर्हति । तस्माहूढेरसंभवाद्योगेन वर्ण यितव्यः । तत्र किं स्वतन्त्रं प्रधानमनेन मन्त्रवर्णनानूद्यतामुत पारमेश्वरो मायाशक्तिस्तेजोबन्नव्याक्रियाकारणमुच्यतां किं तावत्प्राप्तं प्रधानमेवेति । तथाहि । यादृशं प्रधानं । सांख्यैः स्मर्यते तादृशमेवास्मिन्नन्यूनानतिरिक्तं प्रतीयते सा हि प्रधा नल शणा प्रकृतिर्न जायतइत्यजा च एका च लोचितशक कृष्णा (२) च । यद्यपि लोचितत्वादये वर्णा न रजप्रभु तिषु सन्ति, तथापि रोदितं कुसुम्भादि रञ्जयति रजो ऽपि रञ्जयतीति लोचितम् । एवं प्रसन्नं पाथः शुक्लं सत्त्वमपि प्रसन्नमिति शुक्लम् । एवमावरकं मेघादि कृष्णं तमोप्यावर कमिति कृष्णम् । परेणापि नाव्याकृतस्य.खरूपेण लोचित


(१) महनत्वमिति यावत् पुरु–० १ ।

(२) लोहितशुद्ध तृणरूपा च-पाठ १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२९५&oldid=141876" इत्यस्माद् प्रतिप्राप्तम्